Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7249
339 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ācārādhyāya, 1. upodghātaprakaraṇam
yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan / (1.1) Par.?
varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // (1.2) Par.?
mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn / (2.1) Par.?
yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // (2.2) Par.?
⇒
yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata / (GarPur, 1, 93, 3, 2) [0]
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ / (3.1) Par.?
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // (3.2) Par.?
⇒
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa / (GarPur, 1, 93, 4, 1) [0]
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (4.1) Par.?
⇒
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ // (LiPur, 1, 39, 64, 2) [0]
⇒ manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (SkPur (Rkh), Revākhaṇḍa, 97, 91, 1) [0]
⇒ manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (SkPur (Rkh), Revākhaṇḍa, 97, 91, 1) [0]
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (4.2) Par.?
⇒
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī / (LiPur, 1, 39, 65, 1) [0]
⇒ yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (SkPur (Rkh), Revākhaṇḍa, 97, 91, 2) [0]
⇒ yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (SkPur (Rkh), Revākhaṇḍa, 97, 91, 2) [0]
parāśaravyāsaśaṅkhalikhitā dakṣagautamau / (5.1) Par.?
⇒
parāśaravyāsaśaṅkhalikhitā dakṣagautamau // (LiPur, 1, 39, 65, 2) [0]
śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // (5.2) Par.?
deśe kāla upāyena dravyaṃ śraddhāsamanvitam / (6.1) Par.?
⇒
deśakāla upāyena dravyaṃ śraddhāsamanvitam / (GarPur, 1, 93, 7, 1) [0]
pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // (6.2) Par.?
⇒
pātre pradīyate yattatsakalaṃ dharmalakṣaṇam // (GarPur, 1, 93, 7, 2) [0]
śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / (7.1) Par.?
⇒
vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / (ManuS, 2, 12, 1) [1]
samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // (7.2) Par.?
ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / (8.1) Par.?
⇒
ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca / (GarPur, 1, 93, 8, 1) [1]
ayaṃ tu paramo dharmo yad yogenātmadarśanam // (8.2) Par.?
⇒
ayaṃ ca paramo dharmo yadyogenātmadarśanam // (GarPur, 1, 93, 8, 2) [1]
catvāro vedadharmajñāḥ parṣat traividyam eva vā / (9.1) Par.?
⇒
catvāro vedadharmajñāḥ parṣattraividyameva vā / (GarPur, 1, 93, 9, 1) [0]
sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // (9.2) Par.?
2. brahmacāriprakaraṇam
brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ / (10.1) Par.?⇒
brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ / (GarPur, 1, 93, 10, 1) [0]
⇒ brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27, 3) [0]
⇒ brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27, 3) [0]
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (10.2) Par.?
⇒
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (GarPur, 1, 93, 10, 2) [0]
⇒ niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27, 4) [1]
⇒ niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27, 4) [1]
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (11.1) Par.?
⇒
garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā / (GarPur, 1, 93, 11, 1) [0]
⇒ garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29, 2) [0]
⇒ garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29, 2) [0]
ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // (11.2) Par.?
⇒
ṣaṣṭhe'ṣṭame vā sīmanto māsyete jātakarma ca // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29, 3) [0]
ahany ekādaśe nāma caturthe māsi niṣkramaḥ / (12.1) Par.?
⇒
ahanyekādaśe nāma caturthe māsi niṣkramaḥ / (GarPur, 1, 93, 12, 1) [1]
⇒ ahanyekādaśe nāma caturthe māsi niṣkramaḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30, 1) [0]
⇒ ahanyekādaśe nāma caturthe māsi niṣkramaḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30, 1) [0]
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (12.2) Par.?
⇒
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30, 2) [0]
evam enaḥ śamaṃ yāti bījagarbhasamudbhavam / (13.1) Par.?
⇒
evamenaḥ śamaṃ yāti bījagarbhasamudbhavam / (GarPur, 1, 93, 13, 1) [0]
⇒ evamenaḥ śamaṃ yāti bījagarbhasamudbhavam // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24, 2) [0]
⇒ evamenaḥ śamaṃ yāti bījagarbhasamudbhavam // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24, 2) [0]
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // (13.2) Par.?
⇒
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ // (GarPur, 1, 93, 13, 2) [1]
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / (14.1) Par.?
⇒
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / (GarPur, 1, 94, 1, 2) [0]
rājñām ekādaśe saike viśām eke yathākulam // (14.2) Par.?
⇒
rājñām ekādaśe saike viśāmeke yathākulam // (GarPur, 1, 94, 1, 3) [0]
upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / (15.1) Par.?
vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // (15.2) Par.?
⇒
vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet // (GarPur, 1, 94, 2, 2) [0]
divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ / (16.1) Par.?
kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // (16.2) Par.?
⇒
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // (GarPur, 1, 94, 3, 2) [1]
gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ / (17.1) Par.?
⇒
gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ / (GarPur, 1, 94, 4, 1) [0]
gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // (17.2) Par.?
antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ / (18.1) Par.?
prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // (18.2) Par.?
⇒
prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet // (GarPur, 1, 94, 5, 2) [1]
kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca / (19.1) Par.?
⇒
kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca / (GarPur, 1, 94, 6, 1) [0]
prajāpatipitṛbrahmadevatīrthāny anukramāt // (19.2) Par.?
⇒
prajāpatipitṛbrahmadevatīrthānyanukramāt // (GarPur, 1, 94, 6, 2) [0]
triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / (20.1) Par.?
⇒
triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet / (GarPur, 1, 94, 7, 1) [0]
adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // (20.2) Par.?
⇒
adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ // (GarPur, 1, 94, 7, 2) [1]
hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ / (21.1) Par.?
⇒
hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ / (ViSmṛ, 62, 9, 1) [1]
⇒ hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ / (GarPur, 1, 94, 8, 1) [0]
⇒ hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ / (GarPur, 1, 94, 8, 1) [0]
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // (21.2) Par.?
⇒
śudhyeran strī ca śūdraśca sakṛt spṛṣṭābhir antataḥ // (ViSmṛ, 62, 9, 2) [0]
⇒ śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ // (GarPur, 1, 94, 8, 2) [0]
⇒ śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ // (GarPur, 1, 94, 8, 2) [0]
snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ / (22.1) Par.?
sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // (22.2) Par.?
⇒
sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ // (GarPur, 1, 94, 9, 2) [1]
gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām / (23.1) Par.?
⇒
gāyattrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikām / (GarPur, 1, 94, 10, 1) [0]
pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // (23.2) Par.?
prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu / (24.1) Par.?
japann āsīta sāvitrīṃ pratyag ā tārakodayāt // (24.2) Par.?
saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt / (25.1) Par.?
⇒
sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt / (GarPur, 1, 94, 12, 1) [1]
agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // (25.2) Par.?
⇒
agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi // (GarPur, 1, 94, 12, 2) [0]
tato 'bhivādayed vṛddhān asāv aham iti bruvan / (26.1) Par.?
⇒
tato 'bhivādayed vṛddhān asāvahamiti bruvan / (GarPur, 1, 94, 13, 1) [0]
guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // (26.2) Par.?
⇒
guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ // (GarPur, 1, 94, 13, 2) [0]
āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet / (27.1) Par.?
hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // (27.2) Par.?
⇒
hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ // (GarPur, 1, 94, 14, 2) [0]
kṛtajñādrohimedhāviśucikalyānasūyakāḥ / (28.1) Par.?
adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // (28.2) Par.?
daṇḍājinopavītāni mekhalāṃ caiva dhārayet / (29.1) Par.?
⇒
daṇḍājinopavītāni mekhalāṃ caiva dhārayet / (GarPur, 1, 94, 15, 1) [0]
brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // (29.2) Par.?
⇒
brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye // (GarPur, 1, 94, 15, 2) [0]
⇒ brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310, 2) [1]
⇒ brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310, 2) [1]
ādimadhyāvasāneṣu bhavacchabdopalakṣitā / (30.1) Par.?
⇒
ādimadhyāvasāneṣu bhavacchabdopalakṣitā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310, 3) [0]
brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // (30.2) Par.?
⇒
brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam // (GarPur, 1, 94, 16, 2) [0]
⇒ brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 311, 1) [1]
⇒ brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 311, 1) [1]
kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / (31.1) Par.?
⇒
kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā / (GarPur, 1, 94, 17, 1) [1]
āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // (31.2) Par.?
⇒
āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan // (GarPur, 1, 94, 17, 2) [0]
brahmacarye sthito naikam annam adyād anāpadi / (32.1) Par.?
brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // (32.2) Par.?
⇒
brāhmaṇaḥ kāmam aśnīyācchrāddhe vratam apīḍayan // (GarPur, 1, 94, 18, 2) [1]
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / (33.1) Par.?
⇒
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371, 2) [0]
bhāskarālokanāślīlaparivādādi varjayet // (33.2) Par.?
⇒
bhāskarālokanāślīlaparīvādādi varjayet // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371, 3) [1]
sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / (34.1) Par.?
⇒
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati // (GarPur, 1, 94, 19, 2) [0]
upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // (34.2) Par.?
ekadeśam upādhyāya ṛtvig yajñakṛd ucyate / (35.1) Par.?
⇒
ekadeśamupādhyāya ṛtvigyajñakṛducyate // (GarPur, 1, 94, 20, 2) [0]
ete mānyā yathāpūrvam ebhyo mātā garīyasī // (35.2) Par.?
⇒
ete mānyā yathāpūrvamebhyo mātā garīyasī / (GarPur, 1, 94, 21, 1) [0]
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (36.1) Par.?
⇒
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā // (GarPur, 1, 94, 21, 2) [0]
⇒ prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388, 2) [0]
⇒ prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388, 2) [0]
grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // (36.2) Par.?
⇒
grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe / (GarPur, 1, 94, 22, 1) [0]
⇒ grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388, 3) [1]
⇒ grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388, 3) [1]
ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt / (37.1) Par.?
brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // (37.2) Par.?
⇒
brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ / (GarPur, 1, 94, 23, 1) [0]
ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ / (38.1) Par.?
⇒
ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ // (GarPur, 1, 94, 23, 2) [1]
sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // (38.2) Par.?
⇒
sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ / (GarPur, 1, 94, 24, 1) [0]
mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt / (39.1) Par.?
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // (39.2) Par.?
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (40.1) Par.?
⇒
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām // (GarPur, 1, 94, 25, 2) [0]
⇒ yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (KAM, 1, 6, 1) [0]
⇒ yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (KAM, 1, 6, 1) [0]
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // (40.2) Par.?
⇒
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ / (GarPur, 1, 94, 26, 1) [0]
madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / (41.1) Par.?
⇒
madhunā payasā caiva sa devāṃstarpayeddvijaḥ // (GarPur, 1, 94, 26, 2) [0]
pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // (41.2) Par.?
yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ / (42.1) Par.?
prīṇāti devān ājyena madhunā ca pitṝṃs tathā // (42.2) Par.?
sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / (43.1) Par.?
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (43.2) Par.?
⇒
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (YāSmṛ, 1, 46, 2) [1]
medasā tarpayed devān atharvāṅgirasaḥ paṭhan / (44.1) Par.?
pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // (44.2) Par.?
vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / (45.1) Par.?
⇒
vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ // (GarPur, 1, 94, 28, 2) [0]
itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // (45.2) Par.?
māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām / (46.1) Par.?
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (46.2) Par.?
⇒
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (YāSmṛ, 1, 43, 2) [1]
te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ / (47.1) Par.?
⇒
te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ / (GarPur, 1, 94, 30, 1) [0]
yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // (47.2) Par.?
trir vittapūrṇapṛthivīdānasya phalam aśnute / (48.1) Par.?
tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // (48.2) Par.?
naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau / (49.1) Par.?
⇒
naiṣṭhiko brahmacārī tu vasedācāryasannidhau // (GarPur, 1, 94, 31, 2) [0]
⇒ naiṣṭhiko brahmacārī tu vasedācāryasannidhau / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403, 2) [1]
⇒ naiṣṭhiko brahmacārī tu vasedācāryasannidhau / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403, 2) [1]
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (49.2) Par.?
⇒
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā / (GarPur, 1, 94, 32, 1) [0]
⇒ tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403, 3) [0]
⇒ tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403, 3) [0]
anena vidhinā dehaṃ sādayan vijitendriyaḥ / (50.1) Par.?
⇒
anena vidhinā dehe sādhayedvijitendriyaḥ / (GarPur, 1, 94, 32, 2) [1]
⇒ anena vidhinā dehaṃ sādayan vijitendriyaḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416, 2) [0]
⇒ anena vidhinā dehaṃ sādayan vijitendriyaḥ / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416, 2) [0]
brahmalokam avāpnoti na cehājāyate punaḥ // (50.2) Par.?
⇒
brahmalokamavāpnoti na ceha jāyate punaḥ // (GarPur, 1, 94, 32, 3) [1]
⇒ brahmalokamavāpnoti na ceha jāyate punaḥ // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416, 3) [1]
⇒ brahmalokamavāpnoti na ceha jāyate punaḥ // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416, 3) [1]
3. vivāhaprakaraṇam
gurave tu varaṃ dattvā snāyād vā tadanujñayā / (51.1) Par.?⇒
gurave tu varaṃ dattvā snāyīta tadanujñayā / (KūPur, 2, 15, 2, 1) [1]
⇒ gurave tu varaṃ dattvā snāyīta tadanujñayā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438, 2) [1]
⇒ gurave tu varaṃ dattvā snāyīta tadanujñayā / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438, 2) [1]
vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // (51.2) Par.?
⇒
vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438, 3) [0]
aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet / (52.1) Par.?
⇒
samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet / (GarPur, 1, 95, 2, 1) [1]
⇒ aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470, 2) [0]
⇒ aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet / (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470, 2) [0]
ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // (52.2) Par.?
⇒
ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // (GarPur, 1, 95, 2, 2) [0]
⇒ ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470, 3) [0]
⇒ ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470, 3) [0]
arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām / (53.1) Par.?
⇒
arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām / (GarPur, 1, 95, 3, 1) [0]
pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // (53.2) Par.?
⇒
pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā // (GarPur, 1, 95, 3, 2) [0]
⇒ pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543, 2) [0]
⇒ pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543, 2) [0]
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt / (54.1) Par.?
⇒
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt / (GarPur, 1, 95, 4, 1) [0]
sphītād api na saṃcārirogadoṣasamanvitāt // (54.2) Par.?
etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / (55.1) Par.?
yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // (55.2) Par.?
yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ / (56.1) Par.?
⇒
yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ / (GarPur, 1, 95, 5, 1) [1]
naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // (56.2) Par.?
⇒
na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam // (GarPur, 1, 95, 5, 2) [1]
tisro varṇānupūrvyeṇa dve tathaikā yathākramam / (57.1) Par.?
⇒
tisro varṇānupūrvyeṇa dve tathaikā yathākramam / (GarPur, 1, 95, 6, 1) [0]
brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // (57.2) Par.?
⇒
brāhmaṇakṣattriyaviśāṃ bhāryāḥ svā śūdrajanmanaḥ // (GarPur, 1, 95, 6, 2) [0]
brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / (58.1) Par.?
⇒
brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / (GarPur, 1, 95, 7, 1) [0]
tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // (58.2) Par.?
⇒
tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim // (GarPur, 1, 95, 7, 2) [1]
yajñastha ṛtvije daiva ādāyārṣas tu godvayam / (59.1) Par.?
caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // (59.2) Par.?
⇒
caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ // (GarPur, 1, 95, 8, 2) [0]
ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / (60.1) Par.?
⇒
ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / (GarPur, 1, 95, 9, 1) [0]
sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // (60.2) Par.?
āsuro draviṇādānād gāndharvaḥ samayān mithaḥ / (61.1) Par.?
⇒
āsuro draviṇādānādgāndharvaḥ samayānmithaḥ / (GarPur, 1, 95, 10, 1) [0]
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // (61.2) Par.?
⇒
rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt // (GarPur, 1, 95, 10, 2) [1]
pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / (62.1) Par.?
⇒
pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣatriyā śaram / (GarPur, 1, 95, 12, 1) [0]
vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // (62.2) Par.?
⇒
vaiśyā pratodamādadyādvedane cāgrajanmanaḥ // (GarPur, 1, 95, 12, 2) [1]
pitā pitāmaho bhrātā sakulyo jananī tathā / (63.1) Par.?
⇒
pitā pitāmaho bhrātā sakulyo jananī tathā / (GarPur, 1, 95, 13, 1) [0]
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // (63.2) Par.?
⇒
kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ // (GarPur, 1, 95, 13, 2) [0]
aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau / (64.1) Par.?
⇒
aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau / (GarPur, 1, 95, 14, 1) [0]
gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // (64.2) Par.?
sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk / (65.1) Par.?
⇒
sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk / (GarPur, 1, 95, 15, 1) [0]
dattām api haret pūrvāc chreyāṃś ced vara āvrajet // (65.2) Par.?
anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam / (66.1) Par.?
aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // (66.2) Par.?
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ / (67.1) Par.?
⇒
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 497, 2) [1]
svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // (67.2) Par.?
aputrāṃ gurvanujñāto devaraḥ putrakāmyayā / (68.1) Par.?
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // (68.2) Par.?
⇒
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt // (GarPur, 1, 95, 16, 2) [0]
ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet / (69.1) Par.?
⇒
ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet / (GarPur, 1, 95, 17, 1) [0]
anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // (69.2) Par.?
hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām / (70.1) Par.?
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // (70.2) Par.?
⇒
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // (GarPur, 1, 95, 18, 2) [1]
somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / (71.1) Par.?
⇒
somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram / (GarPur, 1, 95, 19, 1) [1]
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // (71.2) Par.?
vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / (72.1) Par.?
garbhabhartṛvadhādau ca tathā mahati pātake // (72.2) Par.?
surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā / (73.1) Par.?
strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // (73.2) Par.?
adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / (74.1) Par.?
⇒
adhivinnā ca bhartavyā mahad eno 'nyathā bhavet // (GarPur, 1, 95, 21, 2) [1]
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // (74.2) Par.?
⇒
yatrāvirodho dampatyos trivargas tatra vardhate / (GarPur, 1, 95, 22, 1) [1]
⇒ yatrānukūlyaṃ dampatyostrivargastatra vardhate // (Śyainikaśāstra, 2, 15, 2) [0]
⇒ yatrānukūlyaṃ dampatyostrivargastatra vardhate // (Śyainikaśāstra, 2, 15, 2) [0]
mṛte jīvati vā patyau yā nānyam upagacchati / (75.1) Par.?
⇒
mṛte jīvati yā patyau yā nānyamupagacchati // (GarPur, 1, 95, 22, 2) [1]
seha kīrtim avāpnoti modate comayā saha // (75.2) Par.?
⇒
seha kīrtimavāpnoti modate comayā saha / (GarPur, 1, 95, 23, 1) [0]
ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / (76.1) Par.?
tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // (76.2) Par.?
strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / (77.1) Par.?
⇒
strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ / (GarPur, 1, 95, 24, 1) [0]
ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ // (77.2) Par.?
lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ / (78.1) Par.?
yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // (78.2) Par.?
ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / (79.1) Par.?
⇒
ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet // (GarPur, 1, 95, 24, 2) [0]
brahmacāry eva parvāṇy ādyāś catasras tu varjayet // (79.2) Par.?
evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / (80.1) Par.?
sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // (80.2) Par.?
yathākāmī bhaved vāpi strīṇāṃ varam anusmaran / (81.1) Par.?
svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // (81.2) Par.?
⇒
svadāranirataścaiva striyo rakṣyā yatastataḥ / (GarPur, 1, 95, 27, 1) [1]
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ / (82.1) Par.?
⇒
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ // (GarPur, 1, 95, 27, 2) [0]
bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // (82.2) Par.?
⇒
bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ / (GarPur, 1, 95, 28, 1) [0]
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī / (83.1) Par.?
⇒
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī // (GarPur, 1, 95, 28, 2) [0]
kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā // (83.2) Par.?
krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam / (84.1) Par.?
⇒
krīḍāśarīrasaṃskārasamājotsavadarśanam // (GarPur, 1, 95, 29, 2) [0]
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // (84.2) Par.?
⇒
hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā / (GarPur, 1, 95, 30, 1) [1]
rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake / (85.1) Par.?
abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // (85.2) Par.?
pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ / (86.1) Par.?
hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // (86.2) Par.?
patipriyahite yuktā svācārā vijitendriyā / (87.1) Par.?
seha kīrtim avāpnoti pretya cānuttamāṃ gatim // (87.2) Par.?
satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet / (88.1) Par.?
savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // (88.2) Par.?
dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ / (89.1) Par.?
⇒
dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ // (GarPur, 1, 95, 32, 2) [0]
āhared vidhivad dārān agnīṃś caivāvilambayan // (89.2) Par.?
⇒
āharedvidhivaddārānagniṃ caivāvilambitaḥ / (GarPur, 1, 95, 33, 1) [1]
4. varṇajātivivekaprakaraṇam
savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / (90.1) Par.?
anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // (90.2) Par.?
viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām / (91.1) Par.?
ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // (91.2) Par.?
vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau / (92.1) Par.?
vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // (92.2) Par.?
brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / (93.1) Par.?
⇒
brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā // (GarPur, 1, 96, 3, 2) [0]
śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // (93.2) Par.?
kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca / (94.1) Par.?
⇒
kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca // (GarPur, 1, 96, 4, 2) [1]
śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // (94.2) Par.?
⇒
śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam / (GarPur, 1, 96, 5, 1) [1]
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate / (95.1) Par.?
⇒
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate // (GarPur, 1, 96, 5, 2) [1]
asatsantas tu vijñeyāḥ pratilomānulomajāḥ // (95.2) Par.?
jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / (96.1) Par.?
⇒
jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā // (GarPur, 1, 96, 6, 2) [1]
vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccādharottaram // (96.2) Par.?
5. gṛhasthadharmaprakaraṇam
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī / (97.1) Par.?⇒
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī // (GarPur, 1, 96, 7, 2) [0]
dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // (97.2) Par.?
⇒
dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu / (GarPur, 1, 96, 8, 1) [1]
śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ / (98.1) Par.?
⇒
śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ // (AHS, Sū., 2, 1, 4) [1]
⇒ śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ // (GarPur, 1, 96, 8, 2) [0]
⇒ śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ // (GarPur, 1, 96, 8, 2) [0]
prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // (98.2) Par.?
⇒
prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam / (GarPur, 1, 96, 9, 1) [0]
hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ / (99.1) Par.?
vedārthān adhigacchec ca śāstrāṇi vividhāni ca // (99.2) Par.?
⇒
vedārthānadhigacchecca śāstrāṇi vividhāni ca / (GarPur, 1, 96, 10, 1) [0]
upeyād īśvaraṃ caiva yogakṣemārthasiddhaye / (100.1) Par.?
snātvā devān pitṝṃś caiva tarpayed arcayet tathā // (100.2) Par.?
⇒
snātvā devānpitṝṃś caiva tarpayedarcayettathā / (GarPur, 1, 96, 11, 1) [0]
vedātharvapurāṇāni setihāsāni śaktitaḥ / (101.1) Par.?
⇒
vedānatha purāṇāni setihāsāni śaktitaḥ // (GarPur, 1, 96, 11, 2) [1]
japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // (101.2) Par.?
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ / (102.1) Par.?
⇒
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ // (GarPur, 1, 96, 12, 2) [0]
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ // (102.2) Par.?
⇒
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ / (GarPur, 1, 96, 13, 1) [0]
devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret / (103.1) Par.?
⇒
devebhyastu hutādannāccheṣād bhūtabaliṃ haret / (KūPur, 2, 18, 107, 1) [1]
annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet // (103.2) Par.?
⇒
annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet / (GarPur, 1, 96, 14, 1) [1]
annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam / (104.1) Par.?
⇒
annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam // (GarPur, 1, 96, 14, 2) [0]
svādhyāyaṃ satataṃ kuryān na paced annam ātmane // (104.2) Par.?
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ / (105.1) Par.?
⇒
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ // (GarPur, 1, 96, 15, 2) [1]
saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // (105.2) Par.?
⇒
saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam / (GarPur, 1, 96, 16, 1) [0]
ā pośanenopariṣṭād adhastād aśnatā tathā / (106.1) Par.?
anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // (106.2) Par.?
⇒
anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā / (GarPur, 1, 96, 18, 1) [0]
atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ / (107.1) Par.?
⇒
atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ // (GarPur, 1, 96, 18, 2) [1]
apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // (107.2) Par.?
satkṛtya bhikṣave bhikṣā dātavyā savratāya ca / (108.1) Par.?
⇒
satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca // (GarPur, 1, 96, 19, 2) [1]
bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // (108.2) Par.?
mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet / (109.1) Par.?
satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // (109.2) Par.?
pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ / (110.1) Par.?
⇒
pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ // (GarPur, 1, 96, 20, 2) [1]
priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // (110.2) Par.?
⇒
priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ / (GarPur, 1, 96, 21, 1) [0]
adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ / (111.1) Par.?
⇒
adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ // (GarPur, 1, 96, 21, 2) [1]
mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // (111.2) Par.?
⇒
mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ / (GarPur, 1, 96, 22, 1) [0]
parapākarucir na syād anindyāmantraṇād ṛte / (112.1) Par.?
⇒
parapākarucirna syādanindyāmantraṇādṛte // (GarPur, 1, 96, 22, 2) [1]
vākpāṇipādacāpalyaṃ varjayeccātibhojanam // (112.2) Par.?
atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet / (113.1) Par.?
ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // (113.2) Par.?
⇒
ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ / (GarPur, 1, 96, 24, 1) [0]
upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca / (114.1) Par.?
bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // (114.2) Par.?
brāhme muhūrte cotthāya cintayed ātmano hitam / (115.1) Par.?
dharmārthakāmān sve kāle yathāśakti na hāpayet // (115.2) Par.?
vidyākarmavayobandhuvittair mānyā yathākramam / (116.1) Par.?
etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati // (116.2) Par.?
vṛddhabhārinṛpasnātastrīrogivaracakriṇām / (117.1) Par.?
⇒
vṛddhabhārinṛpasnātastrīrogivaracakriṇām / (ViSmṛ, 63, 50, 1) [0]
panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // (117.2) Par.?
ijyādhyayanadānāni vaiśyasya kṣatriyasya ca / (118.1) Par.?
⇒
ijyādhyayanadānāni vaiśyasya kṣattriyasya ca // (GarPur, 1, 96, 26, 2) [0]
pratigraho 'dhiko vipre yājanādhyāpane tathā // (118.2) Par.?
⇒
pratigraho 'dhiko vipre yājanādhyāpane tathā / (GarPur, 1, 96, 27, 1) [0]
pradhānaṃ kṣatriye karma prajānāṃ paripālanam / (119.1) Par.?
⇒
pradhānaṃ kṣattriye karma prajānāṃ paripālanam // (GarPur, 1, 96, 27, 2) [0]
kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam // (119.2) Par.?
⇒
kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam / (GarPur, 1, 96, 28, 1) [0]
śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet / (120.1) Par.?
śilpair vā vividhair jīved dvijātihitam ācaran // (120.2) Par.?
bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ / (121.1) Par.?
namaskāreṇa mantreṇa pañcayajñān na hāpayet // (121.2) Par.?
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (122.1) Par.?
⇒
ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ / (GarPur, 1, 96, 29, 1) [1]
⇒ ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (ManuS, 10, 63, 1) [0]
⇒ ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (ManuS, 10, 63, 1) [0]
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // (122.2) Par.?
vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām / (123.1) Par.?
ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // (123.2) Par.?
⇒
ācaretsadṛśīṃ vṛttimajihmāmaśaṭhāntathā / (GarPur, 1, 96, 30, 1) [0]
traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ / (124.1) Par.?
prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // (124.2) Par.?
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / (125.1) Par.?
⇒
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā // (GarPur, 1, 96, 31, 2) [0]
kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // (125.2) Par.?
eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / (126.1) Par.?
⇒
eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ // (GarPur, 1, 96, 32, 2) [0]
hīnakalpaṃ na kurvīta sati dravye phalapradam // (126.2) Par.?
⇒
hīnakalpaṃ na kurvīta sati dravye phalapradam / (GarPur, 1, 96, 33, 1) [0]
cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt / (127.1) Par.?
yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // (127.2) Par.?
kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā / (128.1) Par.?
jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // (128.2) Par.?
⇒
jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ / (GarPur, 1, 96, 35, 1) [0]
6. snātakadharmaprakaraṇam
na svādhyāyavirodhyartham īheta na yatas tataḥ / (129.1) Par.?⇒
na svādhyāyavirodhyarthamīheta na yatastataḥ // (GarPur, 1, 96, 35, 2) [0]
na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // (129.2) Par.?
rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā / (130.1) Par.?
⇒
rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā / (GarPur, 1, 96, 36, 1) [0]
dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet // (130.2) Par.?
⇒
dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet // (GarPur, 1, 96, 36, 2) [1]
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / (131.1) Par.?
⇒
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / (GarPur, 1, 96, 37, 1) [0]
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // (131.2) Par.?
⇒
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // (GarPur, 1, 96, 37, 2) [0]
na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet / (132.1) Par.?
nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī // (132.2) Par.?
dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ / (133.1) Par.?
kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn // (133.2) Par.?
na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu / (134.1) Par.?
na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ // (134.2) Par.?
⇒
na pratyagnyarkagosomasandhyāmbustrīdvijanmanām // (GarPur, 1, 96, 39, 2) [0]
nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / (135.1) Par.?
na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // (135.2) Par.?
ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / (136.1) Par.?
varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // (136.2) Par.?
ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet / (137.1) Par.?
pādau pratāpayen nāgnau na cainam abhilaṅghayet // (137.2) Par.?
⇒
pādau pratāpayennāgnau na cainamabhilaṅghayet // (GarPur, 1, 96, 41, 2) [0]
jalaṃ piben nāñjalinā na śayānaṃ prabodhayet / (138.1) Par.?
nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // (138.2) Par.?
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / (139.1) Par.?
⇒
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / (GarPur, 1, 96, 43, 1) [0]
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // (139.2) Par.?
⇒
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // (GarPur, 1, 96, 43, 2) [0]
nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit / (140.1) Par.?
⇒
nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit / (GarPur, 1, 96, 44, 1) [1]
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // (140.2) Par.?
⇒
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // (GarPur, 1, 96, 44, 2) [0]
⇒ yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ / (ManuS, 4, 87, 1) [1]
⇒ yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ / (ManuS, 4, 87, 1) [1]
pratigrahe sūnicakridhvajiveśyānarādhipāḥ / (141.1) Par.?
duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // (141.2) Par.?
adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / (142.1) Par.?
⇒
adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena vā / (GarPur, 1, 96, 45, 1) [0]
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // (142.2) Par.?
⇒
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca // (GarPur, 1, 96, 45, 2) [1]
pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā / (143.1) Par.?
⇒
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā / (GarPur, 1, 96, 46, 1) [0]
jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // (143.2) Par.?
⇒
jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ // (GarPur, 1, 96, 46, 2) [0]
tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu / (144.1) Par.?
upākarmaṇi cotsarge svaśākhāśrotriye tathā // (144.2) Par.?
⇒
upākarmaṇi cotsarge svaśākhaśrotriye mṛte // (GarPur, 1, 96, 47, 2) [1]
saṃdhyāgarjitanirghātabhūkampolkānipātane / (145.1) Par.?
⇒
sandhyāgarjitanirghātabhūkampolkānipātane / (GarPur, 1, 96, 48, 1) [0]
samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // (145.2) Par.?
⇒
samāpya vedaṃ dyuniśamāraṇyakamadhītya ca // (GarPur, 1, 96, 48, 2) [0]
pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake / (146.1) Par.?
⇒
pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake / (GarPur, 1, 96, 49, 1) [0]
ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // (146.2) Par.?
⇒
ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // (GarPur, 1, 96, 49, 2) [0]
paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ / (147.1) Par.?
⇒
paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ / (GarPur, 1, 96, 50, 1) [1]
kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // (147.2) Par.?
śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane / (148.1) Par.?
⇒
śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane / (GarPur, 1, 96, 51, 1) [1]
amedhyaśavaśūdrāntyaśmaśānapatitāntike // (148.2) Par.?
⇒
amedhyaśavaśūdrāntyaśmaśānapatitāntike // (GarPur, 1, 96, 51, 2) [0]
deśe 'śucāv ātmani ca vidyutstanitasaṃplave / (149.1) Par.?
⇒
deśe 'śucāvātmani ca vidyutstanitasaṃplave / (GarPur, 1, 96, 52, 1) [0]
bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute // (149.2) Par.?
⇒
bhuktvārdrapāṇirambho 'ntarardharātre 'timārute // (GarPur, 1, 96, 52, 2) [0]
pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu / (150.1) Par.?
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // (150.2) Par.?
⇒
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate // (GarPur, 1, 96, 53, 2) [0]
kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe / (151.1) Par.?
⇒
kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe / (GarPur, 1, 96, 54, 1) [1]
saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // (151.2) Par.?
⇒
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ // (GarPur, 1, 96, 54, 2) [0]
devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ / (152.1) Par.?
nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca // (152.2) Par.?
⇒
nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca // (GarPur, 1, 96, 55, 2) [1]
viprāhikṣatriyātmāno nāvajñeyāḥ kadācana / (153.1) Par.?
⇒
viprāhikṣattriyātmāno nāvajñeyāḥ kadācana / (GarPur, 1, 96, 56, 1) [0]
ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // (153.2) Par.?
dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet / (154.1) Par.?
śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // (154.2) Par.?
gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet / (155.1) Par.?
na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // (155.2) Par.?
⇒
na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet // (GarPur, 1, 96, 57, 2) [1]
karmaṇā manasā vācā yatnād dharmaṃ samācaret / (156.1) Par.?
asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // (156.2) Par.?
⇒
asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu // (Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622, 2) [1]
mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ / (157.1) Par.?
vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ // (157.2) Par.?
ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ / (158.1) Par.?
vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // (158.2) Par.?
pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu / (159.1) Par.?
⇒
pañca piṇḍān anuddhṛtya na snāyātparavāriṣu / (GarPur, 1, 96, 59, 1) [0]
snāyān nadīdevakhātahradaprasravaṇeṣu ca // (159.2) Par.?
paraśayyāsanodyānagṛhayānāni varjayet / (160.1) Par.?
adattāny agnihīnasya nānnam adyād anāpadi // (160.2) Par.?
kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām / (161.1) Par.?
vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām // (161.2) Par.?
cikitsakāturakruddhapuṃścalīmattavidviṣām / (162.1) Par.?
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām // (162.2) Par.?
⇒
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām / (GarPur, 1, 96, 62, 1) [1]
avīrāstrīsvarṇakārastrījitagrāmayājinām / (163.1) Par.?
śastravikrayikarmāratantuvāyaśvavṛttinām // (163.2) Par.?
nṛśaṃsarājarajakakṛtaghnavadhajīvinām / (164.1) Par.?
⇒
nṛśaṃsarājarajakakṛtaghnavadhajīvinām / (GarPur, 1, 96, 63, 1) [0]
cailadhāvasurājīvasahopapativeśmanām // (164.2) Par.?
piśunānṛtinoś caiva tathā cākrikabandinām / (165.1) Par.?
eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // (165.2) Par.?
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ / (166.1) Par.?
⇒
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ // (GarPur, 1, 96, 66, 2) [0]
bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // (166.2) Par.?
⇒
bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet / (GarPur, 1, 96, 67, 1) [0]
7. bhakṣyābhakṣyaprakaraṇam
anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam / (167.1) Par.?
śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // (167.2) Par.?
udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet / (168.1) Par.?
goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // (168.2) Par.?
⇒
goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ / (GarPur, 1, 96, 66, 1) [1]
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam / (169.1) Par.?
⇒
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam // (GarPur, 1, 96, 67, 2) [1]
asnehā api godhūmayavagorasavikriyāḥ // (169.2) Par.?
⇒
asnehā api godhūmayavagorasavikriyāḥ / (GarPur, 1, 96, 68, 1) [0]
saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet / (170.1) Par.?
auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // (170.2) Par.?
devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / (171.1) Par.?
anupākṛtamāṃsāni viḍjāni kavakāni ca // (171.2) Par.?
kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān / (172.1) Par.?
sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // (172.2) Par.?
koyaṣṭiplavacakrāhvabalākābakaviṣkirān / (173.1) Par.?
vṛthākṛsarasamyāvapāyasāpūpaśaṣkulīḥ // (173.2) Par.?
kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam / (174.1) Par.?
jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // (174.2) Par.?
cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca / (175.1) Par.?
matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // (175.2) Par.?
palāṇḍuṃ viḍvarāhaṃ ca chattrākaṃ grāmakukkuṭam / (176.1) Par.?
laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // (176.2) Par.?
bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ / (177.1) Par.?
śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // (177.2) Par.?
tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ / (178.1) Par.?
ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // (178.2) Par.?
prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā / (179.1) Par.?
devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // (179.2) Par.?
vaset sa narake ghore dināni paśuromabhiḥ / (180.1) Par.?
⇒
vasetsa narake ghore dināni paśuromataḥ / (GarPur, 1, 96, 73, 1) [0]
saṃmitāni durācāro yo hanty avidhinā paśūn // (180.2) Par.?
⇒
saṃmitāni durācāro yo hantyavidhinā paśūn / (GarPur, 1, 96, 73, 2) [0]
sarvān kāmān avāpnoti hayamedhaphalaṃ tathā / (181.1) Par.?
gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // (181.2) Par.?
8. dravyaśuddhiprakaraṇam
sauvarṇarājatābjānām ūrdhvapātragrahāśmanām / (182.1) Par.?
śākarajjumūlaphalavāsovidalacarmaṇām // (182.2) Par.?
pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / (183.1) Par.?
carusruksruvasasnehapātrāṇy uṣṇena vāriṇā // (183.2) Par.?
sphyaśūrpājinadhānyānāṃ musalolūkhalānasām / (184.1) Par.?
prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // (184.2) Par.?
takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām / (185.1) Par.?
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // (185.2) Par.?
⇒
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi / (ManuS, 5, 116, 1) [0]
soṣarodakagomūtraiḥ śudhyaty āvikakauśikam / (186.1) Par.?
⇒
soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam // (GarPur, 1, 97, 3, 2) [1]
saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // (186.2) Par.?
sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam / (187.1) Par.?
kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // (187.2) Par.?
bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā / (188.1) Par.?
sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // (188.2) Par.?
goghrāte 'nne tathā keśamakṣikākīṭadūṣite / (189.1) Par.?
⇒
goghrāte 'nne tathā keśamakṣikākīṭadūṣite // (GarPur, 1, 97, 4, 2) [0]
salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // (189.2) Par.?
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ / (190.1) Par.?
⇒
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ // (GarPur, 1, 97, 5, 2) [0]
bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // (190.2) Par.?
amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt / (191.1) Par.?
vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // (191.2) Par.?
śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam / (192.1) Par.?
⇒
śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam / (GarPur, 1, 97, 7, 1) [1]
tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam // (192.2) Par.?
⇒
tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam // (GarPur, 1, 97, 7, 2) [1]
raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ / (193.1) Par.?
⇒
raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ / (GarPur, 1, 97, 8, 1) [0]
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // (193.2) Par.?
ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / (194.1) Par.?
⇒
ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ / (ViSmṛ, 23, 40, 1) [0]
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // (194.2) Par.?