Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ / (1.1) Par.?
tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ / (1.2) Par.?
ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti / (1.3) Par.?
tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate / (1.4) Par.?
tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam / (1.5) Par.?
ākāśo 'vakāśadānād vāyur vardhanāt tejaḥ pākād āpaḥ saṃgrahāt pṛthivī dhāraṇāt / (1.6) Par.?
samastāvayopetaṃ mātur udarād bahir bhavati / (1.7) Par.?
evam ete trividhā viśeṣāḥ syuḥ / (1.8) Par.?
atrāha / (1.9) Par.?
ke nityāḥ ke vānityāḥ / (1.10) Par.?
sūkṣmāsteṣāṃ niyatāḥ / (1.11) Par.?
sūkṣmās tanmātrasaṃjñakās teṣāṃ madhye niyatā nityāḥ / (1.12) Par.?
tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu / (1.13) Par.?
evam etanniyataṃ sūkṣmaśarīraṃ saṃsarati na yāvajjñānam utpadyate / (1.14) Par.?
utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati / (1.15) Par.?
tasmād ete viśeṣāḥ sūkṣmā nityā iti / (1.16) Par.?
mātāpitṛjā nivartante / (1.17) Par.?
tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante / (1.18) Par.?
maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam / (1.19) Par.?
sūkṣmaṃ ca kathaṃ saṃsarati tad āha // (1.20) Par.?
Duration=0.080250024795532 secs.