Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti / (1.1) Par.?
atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati / (1.2) Par.?
aprāptaprāpaṇārthaṃ saṃsaraṇam iti / (1.3) Par.?
tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate / (1.4) Par.?
sattvapuruṣāntarajñānāt tattvaṃ puruṣasyābhivyajyate / (1.5) Par.?
tadabhivyaktau kevalaḥ śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti / (1.6) Par.?
atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti / (1.7) Par.?
atrocyate / (1.8) Par.?
prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate / (1.9) Par.?
uktaṃ ca / (1.10) Par.?
prākṛtena ca bandhena tathā vaikārikeṇa ca / (1.11) Par.?
dākṣiṇena tṛtīyena baddho nānyena mucyate // (1.12) Par.?
tat sūkṣmaṃ śarīraṃ dharmādharmasaṃyuktam / (2.1) Par.?
prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti / (2.2) Par.?
kathaṃ tat / (2.3) Par.?
ucyate // (2.4) Par.?
Duration=0.042004108428955 secs.