Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ / (1.1) Par.?
tenāhaṃ dṛṣṭeti kṛtvoparatā nivṛttā / (1.2) Par.?
ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā / (1.3) Par.?
na dvitīyā prakṛtir asti mūrtibhede jātibhedāt / (1.4) Par.?
evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ / (1.5) Par.?
sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt / (1.6) Par.?
prakṛter dvividhaṃ prayojanaṃ śabdaviṣayopalabdhir guṇapuruṣāntaropalabdhiśca / (1.7) Par.?
ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti / (1.8) Par.?
yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati / (1.9) Par.?
evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti / (1.10) Par.?
yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti / (1.11) Par.?
ata ucyate // (1.12) Par.?
Duration=0.03186297416687 secs.