Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa / (1.1) Par.?
sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti // (1.2) Par.?
atha ha haṃsā niśāyām atipetuḥ / (2.1) Par.?
taddhaivaṃ haṃso haṃsam abhyuvāda / (2.2) Par.?
ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti // (2.3) Par.?
tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti / (3.1) Par.?
yo nu kathaṃ sayugvā raikva iti // (3.2) Par.?
yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti / (4.1) Par.?
yas tad veda yat sa veda sa mayaitad ukta iti // (4.2) Par.?
yad
n.s.m.
tad
ac.s.n.
vid
3. sg., Perf.
yad
ac.s.n.
tad
n.s.m.
vid
3. sg., Perf.
tad
n.s.m.
mad
i.s.a.
∞ etad
ac.s.n.
vac
PPP, n.s.m.
root
iti
indecl.
tad u ha jānaśrutiḥ pautrāyaṇa upaśuśrāva / (5.1) Par.?
sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti / (5.2) Par.?
yo nu kathaṃ sayugvā raikva iti // (5.3) Par.?
yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti / (6.1) Par.?
yas tad veda yat sa veda sa mayaitad ukta iti // (6.2) Par.?
sa ha kṣattānviṣya nāvidam iti pratyeyāya / (7.1) Par.?
taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti // (7.2) Par.?
so 'dhastāc chakaṭasya pāmānaṃ kaṣamāṇam upopaviveśa / (8.1) Par.?
taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti / (8.2) Par.?
ahaṃ hy arā 3 iti ha pratijajñe / (8.3) Par.?
sa ha kṣattāvidam iti pratyeyāya // (8.4) Par.?
Duration=0.039926052093506 secs.