Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati, brahman priest, śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir lokān abhyatapat / (1.1) Par.?
teṣāṃ tapyamānānāṃ rasān prāvṛhat / (1.2) Par.?
agniṃ pṛthivyāḥ / (1.3) Par.?
vāyum antarikṣāt / (1.4) Par.?
ādityaṃ divaḥ // (1.5) Par.?
sa etās tisro devatā abhyatapat / (2.1) Par.?
tāsāṃ tapyamānānāṃ rasān prāvṛhat / (2.2) Par.?
agner ṛcaḥ / (2.3) Par.?
vāyor yajūṃṣi / (2.4) Par.?
sāmāny ādityāt // (2.5) Par.?
sa etāṃ trayīṃ vidyām abhyatapat / (3.1) Par.?
tasyās tapyamānāyā rasān prāvṛhat / (3.2) Par.?
bhūr ity ṛgbhyaḥ / (3.3) Par.?
bhuvar iti yajurbhyaḥ / (3.4) Par.?
svar iti sāmabhyaḥ // (3.5) Par.?
tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt / (4.1) Par.?
ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti // (4.2) Par.?
atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt / (5.1) Par.?
yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti // (5.2) Par.?
atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt / (6.1) Par.?
sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti // (6.2) Par.?
tad yathā lavaṇena suvarṇaṃ saṃdadhyāt / (7.1) Par.?
suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā // (7.2) Par.?
evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti / (8.1) Par.?
bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati // (8.2) Par.?
eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati / (9.1) Par.?
evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā / (9.2) Par.?
yato yata āvartate tat tad gacchati // (9.3) Par.?
mānavaḥ / (10.1) Par.?
brahmaivaika ṛtvik kurūn aśvābhirakṣati / (10.2) Par.?
evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati / (10.3) Par.?
tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam // (10.4) Par.?
Duration=0.050423860549927 secs.