Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti / (1.1) Par.?
tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti // (1.2) Par.?
atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti // (2.1) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.1) Par.?
tat satyam / (3.2) Par.?
sa ātmā / (3.3) Par.?
tat tvam asi śvetaketo iti / (3.4) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.5) Par.?
tathā somyeti hovāca // (3.6) Par.?
Duration=0.032945871353149 secs.