Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat / (1.1) Par.?
yasya ca yo hetus tad upariṣṭād vakṣyati / (1.2) Par.?
anityaṃ vināśi tirobhāvītyarthaḥ / (1.3) Par.?
avyāpi sarvaṃ pariṇāmi na vyāpnoti / (1.4) Par.?
kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam / (1.5) Par.?
na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ / (1.6) Par.?
sakriyaṃ parispandavat / (1.7) Par.?
tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ / (1.8) Par.?
śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva / (1.9) Par.?
anekaṃ pratipuruṣaṃ buddhyādīnāṃ bhedāt / (1.10) Par.?
pṛthivyādyapi śarīraghaṭādibhedenānekam eva / (1.11) Par.?
āśritam / (1.12) Par.?
svakāraṇam āśritaṃ buddhyādikāryam / (1.13) Par.?
abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam / (1.14) Par.?
liṅgaṃ pradhānasya / (1.15) Par.?
yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati / (1.16) Par.?
pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ / (1.17) Par.?
sāvayavam / (1.18) Par.?
avayavanam avayavo miśraṇaṃ saṃyoga iti yāvat / (1.19) Par.?
aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam / (1.20) Par.?
tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi / (1.21) Par.?
na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt / (1.22) Par.?
nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt / (1.23) Par.?
paratantraṃ buddhyādi / (1.24) Par.?
buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate / (1.25) Par.?
anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ / (1.26) Par.?
evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate / (1.27) Par.?
tena prakṛtiṃ parām apekṣamāṇaṃ kāryopajanane paratantraṃ vyaktam / (1.28) Par.?
viparītam avyaktaṃ vyaktāt / (1.29) Par.?
ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram / (1.30) Par.?
tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam / (1.31) Par.?
saṃprati tayoḥ sādharmyaṃ puruṣasya ca vaidharmyam āha // (1.32) Par.?
Duration=0.052753925323486 secs.