Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt // (1.1) Par.?
kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti // (2.1) Par.?
ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti // (3.1) Par.?
tathā coktam / (4.1) Par.?
dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti // (4.2) Par.?
saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte // (5.1) Par.?
Duration=0.014739990234375 secs.