Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, Sacrifice, yajña, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtāv upeyāt // (1.1) Par.?
sarvatra vā pratiṣiddhavarjam // (2.1) Par.?
devapitṛmanuṣyabhūtarṣipūjakaḥ // (3.1) Par.?
nityasvādhyāyaḥ // (4.1) Par.?
pitṛbhyaś codakadānaṃ yathotsāham anyat // (5.1) Par.?
bhāryādir agnir dāyādir vā // (6.1) Par.?
tasmin gṛhyāṇi karmāṇi // (7.1) Par.?
devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma // (8.1) Par.?
agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ // (9.1) Par.?
digdevatābhyaś ca yathāsvam // (10.1) Par.?
dvārṣu mahadbhyaḥ // (11.1) Par.?
gṛhadevatābhyaḥ praviśya // (12.1) Par.?
brahmaṇe madhye // (13.1) Par.?
ākāśāyetyantarikṣe balir utkṣepyaḥ // (14.1) Par.?
naktaṃcarebhyaś ca sāyam // (15.1) Par.?
svastivācya bhikṣādānam appūrvam // (16.1) Par.?
dadātiṣu caivaṃ dharmyeṣu // (17.1) Par.?
samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ // (18.1) Par.?
bhikṣamāṇeṣu kṛtānnam itareṣu // (19.1) Par.?
pratiśrutyāpyadharmasaṃyuktāya na dadyāt // (20.1) Par.?
kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni // (21.1) Par.?
bhojayet pūrvamatithikumāravyādhitagarbhiṇīsvavāsinīsthavirāñ jaghanyāṃś // (22.1) Par.?
ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā // (23.1) Par.?
ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ // (24.1) Par.?
saṃvatsare punaḥ // (25.1) Par.?
yajñavivāhayor arvāk // (26.1) Par.?
rājñaś ca śrotriyasya // (27.1) Par.?
aśrotriyasyāsanodake // (28.1) Par.?
śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet // (29.1) Par.?
nityaṃ vā saṃskāraviśiṣṭam // (30.1) Par.?
madhyato 'nnadānam avaidye sādhuvṛtte // (31.1) Par.?
viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca // (32.1) Par.?
śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni // (33.1) Par.?
alpaśo 'pi hīne // (34.1) Par.?
asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī // (35.1) Par.?
kuśalānāmayārogyāṇām anupraśnaḥ // (36.1) Par.?
antyaṃ śūdrasya // (37.1) Par.?
brāhmaṇasyānatithir abrāhmaṇaḥ // (38.1) Par.?
yajñe saṃvṛtaś cet // (39.1) Par.?
bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ // (40.1) Par.?
anyān bhṛtyaiḥ sahānṛśaṃsyārtham ānṛśaṃsyārtham // (41.1) Par.?
Duration=0.093483924865723 secs.