Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vācaṃ yacchati / (1.1) Par.?
sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati // (1.2) Par.?
yajñena vai devāḥ / (2.1) Par.?
imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma // (2.2) Par.?
tadvā ṛṣīṇāmanuśrutamāsa / (3.1) Par.?
te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ // (3.2) Par.?
tāmastamite vācaṃ visṛjate / (4.1) Par.?
saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate // (4.2) Par.?
taddhaike / (5.1) Par.?
nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet // (5.2) Par.?
aneno haike vācaṃ visarjayanti / (6.1) Par.?
bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati // (6.2) Par.?
anenaiva vācaṃ visarjayet / (7.1) Par.?
vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ // (7.2) Par.?
athāgnimabhyāvṛtya vācaṃ visṛjate / (8.1) Par.?
na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati // (8.2) Par.?
agnirbrahmeti / (9.1) Par.?
agnirhyeva brahmāgniryajña ityagnirhyeva yajño vanaspatiryajñiya iti vanaspatayo hi yajñiyā na hi manuṣyā yajeranyadvanaspatayo na syustasmādāha vanaspatiryajñiya iti // (9.2) Par.?
athāsmai vrataṃ śrapayanti / (10.1) Par.?
devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati śṛtaṃ vai devānāṃ havirnāśṛtaṃ tasmāchrapayanti tadeṣa eva vratayati nāgnau juhoti tadyadeṣa eva vratayati nāgnau juhoti // (10.2) Par.?
yajñena vai devāḥ / (11.1) Par.?
imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma // (11.2) Par.?
tadvā ṛṣīṇāmanuśrutamāsa / (12.1) Par.?
te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta eṣa vā atra yajño bhavati yo dīkṣata eṣa hyenaṃ tanuta eṣa enaṃ janayati tadyadevātra yajñasya nirdhītaṃ yadvidugdhaṃ tadevaitatpunarāpyāyayati yadeṣa eva vratayati nāgnau juhoti na hāpyāyayedyadagnau juhuyājjuhvadu haiva manyeta nājuhvat // (12.2) Par.?
ime vai prāṇāḥ / (13.1) Par.?
manojātā manoyujo dakṣakratavo vāgevāgniḥ prāṇodānau mitrāvaruṇau cakṣurādityaḥ śr￳traṃ viśve devā etāsu haivāsyaitaddevatāsu hutam bhavati // (13.2) Par.?
taddhaike / (14.1) Par.?
prathame vrata ubhau vrīhiyavāvāvapantyubhābhyāṃ rasābhyāṃ yadevātra yajñasya nirdhītaṃ yadv■dugdhaṃ tatpunarāpyāyayāma iti vadanto yadyu vratadughā na duhīta yasyaivātaḥ kāmayeta tasya vrataṃ kuryādetadu hy│vāsyaitā ubhau vrīhiyavāvanvārabdhau bhavata iti tadu tathā na kuryānna ha sa yajñamāpyāyayxxx // (14.2) Par.?
taddhaike / (15.1) Par.?
prathame vrate sarvauṣadhaṃ sarvasurabhyāvapanti yadi dīkṣitamārtirvindedyenaivātaḥ kāmayeta tenabhiṣajyedyathā vratena bhiṣajyediti tadu tathā na kuryānmānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti yadi dīkṣitamārtirvindedyenaivātaḥ kāmayeta tena bhiṣajyexxx // (15.2) Par.?
athāsmai vratam prayachati / (16.1) Par.?
atinīya mānuṣaṃ kālaṃ sāyaṃdugdhamapararātre prātardugdhamaparāhṇe vyākṛtyā eva daivaṃ caivaitanmānuṣaṃ ca vyākaroti // (16.2) Par.?
athāsmai vratam pradāsyannapa upasparśayati / (17.1) Par.?
daivīṃ dhiyam manāmahe sumṛḍīkāmabhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asadvaśa iti mānuṣāya vā eṣa purāśanāyāvanenikte 'thātra daivyai dhiye tasmādāha daivīṃ dhiyam manāmahe sumṛḍīkāmabhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asadvaśa iti sa yāvatkiyacca vrataṃxxx // (17.2) Par.?
atha vrataṃ vratayati / (18.1) Par.?
ye devā manojātā manoyujo dakṣakratavaste no 'vantu te naḥ pāntu tebhyaḥ svāheti tady£thā vaṣaṭkṛtaṃ hutamevamasyaitadbhavati // (18.2) Par.?
atha vrataṃ vratayitvā nābhimupaspṛśate / (19.1) Par.?
śvātrāḥ pītā bhavata yūyamāpo asmākamantarudare suśevāḥ tā asmabhyamayakṣmā anamīvā anāgasaḥ svadantu devīramṛtā ṛtāvṛdhā iti devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavatyanutsiktaṃ vai devānāṃ havirathaitadvrataprado mithya karoti vratamupotsiñcanvratam pramīxxx // (19.2) Par.?
atha yatra mekṣyanbhavati / (20.1) Par.?
tatkṛṣṇaviṣāṇayā loṣṭaṃ vā kiṃcidvopahantīyaṃ te yajñiyā tanūritīyaṃ vai pṛthivī devo devayajanī sā dīkṣitena nābhimihyā tasyā etadudgṛhyaiva yajñiyāṃ tanūmathāyajñiyaṃ śarīramabhimehatyapo muñcāmi na prajāmityubhayaṃ vā ata etyāpaśca retaśca sa etadapa eva muñcati na prajāmaṃhomuxxx // (20.2) Par.?
atha punxxxxṣṭaṃ nyasyati / (21.1) Par.?
pṛthivyā sambhavetīyaṃ vai pṛthivī devī devayajanī sā dīkṣitena nābhimihyā tasyā etadudgṛhyaiva yajñiyāṃ tanūmathāyajñiyaṃ śarīramabhyamikṣattāmevāsyāmetatpunaryajñiyāṃ tanūṃ dadhāti tasmādāha pṛthivyā sambhaveti // (21.2) Par.?
athāgnaye paridāya svapiti / (22.1) Par.?
devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ svapantyanavaruddho vā etasyāsvapno bhavatyagnirvai devānāṃ vratapatistasmā evaitatparidāya svapityagne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahītyagne tvaṃ jāgṛhi vayaṃ svapsyāma ityevaitadāha rakṣā ṇo aprayuchanniti gopxxx // (22.2) Par.?
atha yatra suptvā / (23.1) Par.?
punarnāvadrāsyanbhavati tadvācayati punarmanaḥ punarāyurma āganpunaḥ prāṇaḥ punarātmā ma āganpunaścakṣuḥ punaḥ śrotram ma āganniti sarve ha vā ete svapato 'pakrāmanti prāṇa eva na tairevaitatsuptvā punaḥ saṃgachate tasmādāha punarmanaḥ punarāyurma āganpunaḥ prāṇaḥ punarātmā ma āganpunaścxxx // (23.2) Par.?
atha yaddīkṣitaḥ / (24.1) Par.?
avratyaṃ vā vyāharati krudhyati vā tanmithyākaroti vratam pramīṇātyakrodho hyeva dīkṣitasyāgnirvai devānāṃ vratapatistamevaitadupadhāvati tvamagne vratapā asi deva ā martyeṣvā tvāṃ yajñaṣvīḍya iti tasyo haiṣā prāyaścittistatho hāsyaitanna mithyākṛtam bhavati na vratam pramīṇāti tasmādāha tvamxxx // (24.2) Par.?
atha yaddīkṣitāyābhiharanti / (25.1) Par.?
tasminvācayati rāsveyatsomā bhūyo bhareti somo ha vā asmā etadyute yaddīkṣitāyābhiharanti sa yadāha rāsveyayatsometi rāsva na iyatsometyevaitadāhā bhūyo bharetyā no bhūyo haretyevaitadāhadevo naḥ savitā vasordātā vasvadāditi tatho hāsmā etatsavitṛprasūtameva dānāya bhavati // (25.2) Par.?
purāstamayādāha / (26.1) Par.?
dīkṣita vācaṃ yacheti tāmastamite vācaṃ visṛjate purodayādāha dīkṣita vācaṃ yacheti tāmudite vācaṃ visṛjate saṃtatyā evāharevaitadrātryā saṃtanotyahnā rātrim // (26.2) Par.?
nainamanyatra carantamabhyastamiyāt / (27.1) Par.?
na svapantamabhyudiyātsa yadenamanyatra carantamabhyastamiyādrātrerenaṃ tadantariyādyatsvapantamabhyudiyādahna enaṃ tadantariyānnātra prāyaścittirasti pratigupyamevaitasmāt na purāvabhṛthādap￲ 'bhyaveyānnainamabhivarṣedanavak.lptaṃ ha tadyatpurāvabhṛthādapo 'bhyaveyādyadvainamabxxx // (27.2) Par.?
yajñena vai devāḥ / (28.1) Par.?
imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo // (28.2) Par.?
tadvā ṛṣīṇāmanuśrutamāsa / (29.1) Par.?
te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta evaṃ vā eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñastadyadevātra yajñasya nirdhītaṃ yadvidugdhaṃ tadevaitatpunarāpyāyayati yatparihvālaṃ vācaṃ vadati na mānuṣī prasṛtāṃ na hāpyāyayedyatprasṛtām mānuṣīṃ vācaṃ vadettasmātparihvālaṃ vācaṃ vadatixxx // (29.2) Par.?
sa vai dhīkṣate / (30.1) Par.?
vāce hi dhīkṣate yajñāya hi dhīkṣate yajño hi vāgdhīkṣito ha vai nāmaitadyaddīkṣita iti // (30.2) Par.?
Duration=0.082813024520874 secs.