Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityena caruṇodayanīyena pracarati / (1.1) Par.?
tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti / (1.2) Par.?
tam evāsyā etad ubhayatra bhāgaṃ karoti // (1.3) Par.?
sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma / (2.1) Par.?
atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma / (2.2) Par.?
tad vā etat samānam eva haviḥ / (2.3) Par.?
adityā eva prāyaṇīyam adityā udayanīyam / (2.4) Par.?
iyaṃ hy evāditiḥ // (2.5) Par.?
sa vai pathyām evāgre svastiṃ yajati / (3.1) Par.?
tad devā aprajñāyamāne vācaiva pratyapadyanta / (3.2) Par.?
vācā hi mugdham prajñāyate / (3.3) Par.?
athātra prajñāte yathāpūrvaṃ karoti // (3.4) Par.?
so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim / (4.1) Par.?
vāg vai pathyā svastiḥ / (4.2) Par.?
iyam aditiḥ / (4.3) Par.?
asyām eva tad devā vācam pratyaṣṭhāpayan / (4.4) Par.?
seyaṃ vāg asyām pratiṣṭhitā vadati // (4.5) Par.?
atha maitrāvaruṇīṃ vaśām anūbandhyām ālabhate / (5.1) Par.?
sa eṣo 'nya eva yajñas tāyate paśubandha eva / (5.2) Par.?
samiṣṭayajūṃṣi hy evānto yajñasya // (5.3) Par.?
tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti // (6.1) Par.?
tad āhuḥ kvejāno 'bhūd iti / (7.1) Par.?
tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati / (7.2) Par.?
yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati / (7.3) Par.?
so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam // (7.4) Par.?
tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham / (8.1) Par.?
tasmiṃs tad vyākhyāyate yathā tad devā retaḥ prājanayan / (8.2) Par.?
tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ // (8.3) Par.?
atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta tato gardabhaḥ samabhavat / (9.1) Par.?
tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ / (9.2) Par.?
atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat / (9.3) Par.?
tasmād eṣā na prajāyate / (9.4) Par.?
rasāddhi retaḥ sambhavati retasaḥ paśavaḥ / (9.5) Par.?
tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate / (9.6) Par.?
tasmād vā eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati / (9.7) Par.?
yadi vaśāṃ na vinded apy ukṣavaśa eva syāt // (9.8) Par.?
athetaraṃ viśve devā amarīmṛtsyanta / (10.1) Par.?
tato vaiśvadevī samabhavad atha bārhaspatyā / (10.2) Par.?
so 'ntaḥ / (10.3) Par.?
anto hi bṛhaspatiḥ // (10.4) Par.?
sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta / (11.1) Par.?
sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti / (11.2) Par.?
sarvam etā evam eva yathāpūrvam / (11.3) Par.?
maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām // (11.4) Par.?
atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran / (12.1) Par.?
sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā / (12.2) Par.?
sarvam etā evam eva yathāpūrvam // (12.3) Par.?
athodavasānīyayeṣṭyā yajate / (13.1) Par.?
sa āgneyam pañcakapālam puroḍāśaṃ nirvapati / (13.2) Par.?
tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti / (13.3) Par.?
yātayāmeva vā etad ījānasya yajño bhavati / (13.4) Par.?
so 'smāt parāṅ iva bhavati / (13.5) Par.?
agnir vai sarve yajñāḥ / (13.6) Par.?
agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare / (13.7) Par.?
tad yajñam evaitat punar ārabhate / (13.8) Par.?
tathāsyāyātayāmā yajño bhavati / (13.9) Par.?
tatho asmān na parāṅ bhavati // (13.10) Par.?
tad yat pañcakapālaḥ puroḍāśo bhavati pañcapadāḥ paṅktayo yājyānuvākyāḥ / (14.1) Par.?
pāṅkto vai yajñaḥ / (14.2) Par.?
tad yajñam evaitat punar ārabhate / (14.3) Par.?
tathāsyāyātayāmā yajño bhavati / (14.4) Par.?
tatho asmān na parāṅ bhavati // (14.5) Par.?
tasya hiraṇyaṃ dakṣiṇā / (15.1) Par.?
āgneyo vā eṣa yajño bhavati / (15.2) Par.?
agne reto hiraṇyam / (15.3) Par.?
tasmāddhiraṇyaṃ dakṣiṇānaḍvān vā / (15.4) Par.?
sa hi vahenāgneyaḥ / (15.5) Par.?
agnidagdham iva hy asya vahaṃ bhavati // (15.6) Par.?
atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti / (16.1) Par.?
yajño vai viṣṇuḥ / (16.2) Par.?
tad yajñam evaitat punar ārabhate / (16.3) Par.?
tathāsyāyātayāmā yajño bhavati / (16.4) Par.?
tatho asmān na parāṅ bhavati / (16.5) Par.?
tatro yacchaknuyāt tad dadyāt / (16.6) Par.?
nādakṣiṇaṃ haviḥ syād iti hy āhuḥ / (16.7) Par.?
atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim // (16.8) Par.?
Duration=0.11528897285461 secs.