Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ paśvayanasyaiva / (1.1) Par.?
paśvekādaśinyaiveyāt / (1.2) Par.?
sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam / (1.3) Par.?
evam evaitayā paśvekādaśinyeyāt // (1.4) Par.?
atho apy aindrāgnam evāhar ahaḥ paśum ālabheta / (2.1) Par.?
agnir vai sarvā devatāḥ / (2.2) Par.?
agnau hi sarvābhyo devatābhyo juhvati / (2.3) Par.?
indro vai yajñasya devatā / (2.4) Par.?
tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti // (2.5) Par.?
athāta stomāyanasyaiva / (3.1) Par.?
āgneyam agniṣṭoma ālabheta / (3.2) Par.?
taddhi saloma yad āgneyam agniṣṭoma ālabheta / (3.3) Par.?
yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta / (3.4) Par.?
aindrāgnāni hy ukthāni / (3.5) Par.?
yadi ṣoḍaśī syād aindraṃ tṛtīyam ālabheta / (3.6) Par.?
indro hi ṣoḍaśī / (3.7) Par.?
yady atirātraḥ syāt sārasvataṃ caturtham ālabheta / (3.8) Par.?
vāg vai sarasvatī / (3.9) Par.?
yoṣā vai vāk / (3.10) Par.?
yoṣā rātriḥ / (3.11) Par.?
tad yathāyathaṃ yajñakratūn vyāvartayati / (3.12) Par.?
etāni trīṇy ayanāni / (3.13) Par.?
teṣāṃ yatamat kāmayeta teneyāt / (3.14) Par.?
dvā upālambhyau paśū / (3.15) Par.?
sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate // (3.16) Par.?
Duration=0.18700790405273 secs.