Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, measuring the vedi, vedivimāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaro vai prajāpatiḥ / (1.1) Par.?
agnir u sarve kāmāḥ / (1.2) Par.?
so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti / (1.3) Par.?
sa ekaśatadhātmānaṃ vyadhatta / (1.4) Par.?
sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisamacinuta / (1.5) Par.?
sa sarve kāmā abhavat / (1.6) Par.?
tasmān na kaścana bahirdhā kāmo 'bhavat / (1.7) Par.?
tasmād āhuḥ saṃvatsaraḥ sarve kāmā iti / (1.8) Par.?
na ha saṃvatsarāt kaścana bahirdhā kāmo 'sti // (1.9) Par.?
tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute / (2.1) Par.?
sa sarve kāmā bhavati / (2.2) Par.?
tasmān na kaścana bahirdhā kāmo bhavati // (2.3) Par.?
sa yaḥ sa saṃvatsaro 'sau sa ādityaḥ / (3.1) Par.?
sa eṣa ekaśatavidhaḥ / (3.2) Par.?
tasya raśmayaḥ śataṃ vidhāḥ / (3.3) Par.?
eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ / (3.4) Par.?
tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati // (3.5) Par.?
atha vā ekaśatavidhaḥ saptavidham abhisaṃpadyate / (4.1) Par.?
ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ / (4.2) Par.?
sapta vai devalokāś catasro diśas traya ime lokāḥ / (4.3) Par.?
ete vai sapta devalokāḥ / (4.4) Par.?
teṣv eṣa pratiṣṭhitaḥ / (4.5) Par.?
tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati // (4.6) Par.?
yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ / (5.1) Par.?
tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati // (5.2) Par.?
yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ / (6.1) Par.?
saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve / (6.2) Par.?
atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma / (6.3) Par.?
tad etat sarvaṃ saptākṣaram brahma / (6.4) Par.?
tasminn eṣa pratiṣṭhitaḥ / (6.5) Par.?
tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati // (6.6) Par.?
tasmād u saptabhiḥ saptabhiḥ pariśrayanti / (7.1) Par.?
tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate // (7.2) Par.?
saptavidho vā agre prajāpatir asṛjyata / (8.1) Par.?
sa etam ekaśatadhātmānaṃ vihitam apaśyat / (8.2) Par.?
prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame / (8.3) Par.?
tat samānaṃ sādayitvā hi sūdadohasādhivadati / (8.4) Par.?
sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta / (8.5) Par.?
tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute / (8.6) Par.?
evam u saptavidha ekaśatavidham abhisaṃpadyate / (8.7) Par.?
sa ya evaikaśatavidhaḥ sa saptavidho yaḥ saptavidhaḥ sa ekaśatavidhaḥ / (8.8) Par.?
iti nu vidhānām // (8.9) Par.?
Duration=0.066287040710449 secs.