Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satyam brahmety upāsīta / (1.1) Par.?
atha khalu kratumayo 'yam puruṣaḥ / (1.2) Par.?
sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati // (1.3) Par.?
sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram / (2.1) Par.?
yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ / (2.2) Par.?
yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ / (2.3) Par.?
sa prāṇasyātmaiṣa ma ātmā / (2.4) Par.?
etam ita ātmānam pretyābhisaṃbhaviṣyāmīti / (2.5) Par.?
yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ / (2.6) Par.?
evam etad iti // (2.7) Par.?
Duration=0.028205156326294 secs.