Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sarvamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma vai svayambhu tapo 'tapyata / (1.1) Par.?
tad aikṣata na vai tapasy ānantyamasti / (1.2) Par.?
hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti / (1.3) Par.?
tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait / (1.4) Par.?
tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti // (1.5) Par.?
sa vā eṣa sarvamedho daśarātro yajñakratur bhavati / (2.1) Par.?
daśākṣarā virāṭ / (2.2) Par.?
virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai / (2.3) Par.?
tasminn agnim parārdhyaṃ cinoti / (2.4) Par.?
paramo vā eṣa yajñakratūnāṃ yat sarvamedhaḥ / (2.5) Par.?
parameṇaivainam paramatāṃ gamayati // (2.6) Par.?
tasyāgniṣṭud agniṣṭomaḥ prathamam ahar bhavati / (3.1) Par.?
agnir vā agniṣṭud agniṣṭomo / (3.2) Par.?
agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai / (3.3) Par.?
tasyāgneyā grahā bhavanty āgneyyaḥ purorucaḥ / (3.4) Par.?
sarvam āgneyam asad iti // (3.5) Par.?
indrastud ukthyo dvitīyam ahar bhavati / (4.1) Par.?
indro vai sarve devāḥ sarveṣāṃ devānām āptyai / (4.2) Par.?
tasyaindrā grahā bhavanty aindryaḥ purorucaḥ / (4.3) Par.?
sarvam aindram asad iti // (4.4) Par.?
sūryastud ukthyastṛtīyam ahar bhavati / (5.1) Par.?
sūryo vai sarve devāḥ sarveṣām devānām āptyai / (5.2) Par.?
sauryā grahā bhavanti sauryaḥ purorucaḥ / (5.3) Par.?
sarvaṃ sauryam asad iti // (5.4) Par.?
vaiśvadevaś caturtham ahar bhavati / (6.1) Par.?
viśve vai sarve devāḥ sarveṣāṃ devānām āptyai / (6.2) Par.?
vaiśvadevā grahā bhavanti vaiśvadevyaḥ purorucaḥ / (6.3) Par.?
sarvam vaiśvadevam asad iti // (6.4) Par.?
āśvamedhikam madhyamam pañcamam ahar bhavati / (7.1) Par.?
tasminn aśvam medhyam ālabhate 'śvamedhasyaivāptyai // (7.2) Par.?
pauruṣamedhikam madhyamaṃ ṣaṣṭham ahar bhavati / (8.1) Par.?
tasmin medhyān puruṣān ālabhate puruṣamedhasyaivāptyai // (8.2) Par.?
aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai / (9.1) Par.?
tasmint sarvān medhyān ālabhate yac ca prāṇi yac cāprāṇam / (9.2) Par.?
vapā vapāvatāṃ juhoti tvaca utkartam avapākānāṃ / (9.3) Par.?
saṃvraścam oṣadhivanaspatīnām prakiranti / (9.4) Par.?
śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai / (9.5) Par.?
sarvam juhoti / (9.6) Par.?
sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai / (9.7) Par.?
prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu // (9.8) Par.?
triṇavam aṣṭamam ahar bhavati / (10.1) Par.?
vajro vai triṇavo / (10.2) Par.?
vajreṇa khalu vai kṣatraṃ spṛtaṃ / (10.3) Par.?
tad vajreṇaiva kṣatraṃ spṛṇoti // (10.4) Par.?
trayastriṃśaṃ navamam ahar bhavati / (11.1) Par.?
pratiṣṭhā vai trayastriṃśaḥ pratiṣṭhityai // (11.2) Par.?
viśvajit sarvapṛṣṭho 'tirātro daśamam ahar bhavati / (12.1) Par.?
sarvam vai viśvajit sarvapṛṣṭho 'tirātraḥ / (12.2) Par.?
sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai // (12.3) Par.?
athāto dakṣiṇānām / (13.1) Par.?
madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ / (13.2) Par.?
tad eva hotṛkā anvābhaktāḥ // (13.3) Par.?
tena haitena viśvakarmā bhauvana īje / (14.1) Par.?
teneṣṭvātyatiṣṭhat sarvāṇi bhūtāni / (14.2) Par.?
idaṃ sarvam abhavat / (14.3) Par.?
atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda // (14.4) Par.?
taṃ ha kaśyapo yājayāṃcakāra / (15.1) Par.?
tad api bhūmiḥ ślokaṃ jagau / (15.2) Par.?
na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti // (15.3) Par.?
Duration=0.085848093032837 secs.