Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śālīnayāyāvarāṇām ātmayājināṃ prāṇāhutīr vyākhyāsyāmaḥ // (1.1) Par.?
sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam / (2.1) Par.?
bhūr bhuvaḥ suvar om iti / (2.2) Par.?
upasthāya vācaṃ yacchet // (2.3) Par.?
nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan / (3.1) Par.?
amṛtopastaraṇam asīti / (3.2) Par.?
purastād apaḥ pītvā pañcānnena prāṇāhutīr juhoti / (3.3) Par.?
prāṇe niviṣṭo 'mṛtaṃ juhomi / (3.4) Par.?
śivo māviśāpradāhāya / (3.5) Par.?
prāṇāya svāhā / (3.6) Par.?
apāne niviṣṭo 'mṛtaṃ juhomi / (3.7) Par.?
śivo mā viśāpradāhāya / (3.8) Par.?
apānāya svāhā / (3.9) Par.?
vyāne niviṣṭo 'mṛtaṃ juhomi / (3.10) Par.?
śivo mā viśāpradāhāya / (3.11) Par.?
vyānāya svāhā / (3.12) Par.?
udāne niviṣṭo 'mṛtaṃ juhomi / (3.13) Par.?
śivo mā viśāpradāhāya / (3.14) Par.?
udānāya svāhā / (3.15) Par.?
samāne niviṣṭo 'mṛtaṃ juhomi / (3.16) Par.?
śivo mā viśāpradāhāya / (3.17) Par.?
samānāya svāheti // (3.18) Par.?
pañcānnena prāṇāhutīr hutvā tūṣṇīṃ bhūyo vratayet prajāpatiṃ manasā dhyāyan / (4.1) Par.?
nāntarā vācaṃ visṛjet // (4.2) Par.?
yady antarā vācaṃ visṛjet / (5.1) Par.?
bhūr bhuvaḥ suvar om iti / (5.2) Par.?
japitvā punar eva bhuñjīta // (5.3) Par.?
tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta // (6.1) Par.?
athāpy udāharanti / (7.1) Par.?
āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan / (7.2) Par.?
askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti // (7.3) Par.?
sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet // (8.1) Par.?
nātisuhitaḥ // (9.1) Par.?
amṛtāpidhānam asīti / (10.1) Par.?
upariṣṭād apaḥ pītvācānto hṛdayadeśam abhimṛśati / (10.2) Par.?
prāṇānāṃ granthir asi rudro mā viśāntakaḥ / (10.3) Par.?
tenānnenāpyāyasveti // (10.4) Par.?
punar ācamya dakṣiṇe pādāṅguṣṭhe pāṇī nisrāvayati / (11.1) Par.?
aṅguṣṭhamātraḥ puruṣo 'ṅguṣṭhaṃ ca samāśritaḥ / (11.2) Par.?
īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti // (11.3) Par.?
hutānumantraṇam ūrdhvahastaḥ samācaret / (12.1) Par.?
śraddhāyāṃ prāṇe niviśyāmṛtaṃ hutam / (12.2) Par.?
prāṇam annenāpyāyasva / (12.3) Par.?
śraddhāyām apāne niviśyāmṛtaṃ hutam / (12.4) Par.?
prāṇam annenāpyāyasva / (12.5) Par.?
śraddhāyāṃ vyāne niviśyāmṛtaṃ hutam / (12.6) Par.?
prāṇam annenāpyāyasva / (12.7) Par.?
śraddhāyām udāne niviśyāmṛtaṃ hutam / (12.8) Par.?
prāṇam annenāpyāyasva / (12.9) Par.?
śraddhāyāṃ samāne niviśyāmṛtaṃ hutam / (12.10) Par.?
prāṇam annenāpyāyasveti / (12.11) Par.?
pañcabhiḥ // (12.12) Par.?
brahmaṇi ma ātmāmṛtatvāyeti // (13.1) Par.?
akṣareṇa cātmānaṃ yojayet // (14.1) Par.?
sarvakratuyājinām ātmayājī viśiṣyate // (15.1) Par.?
athāpy udāharanti // (16.1) Par.?
Duration=0.17880916595459 secs.