Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vai bhavati // (1.1) Par.?
agnau karaṇaśeṣeṇa tad annam abhighārayet / (2.1) Par.?
niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn // (2.2) Par.?
ubhayoḥ śākhayor muktaṃ pitṛbhyo 'nnaṃ niveditam / (3.1) Par.?
tad antaram upāsante asurā duṣṭacetasaḥ // (3.2) Par.?
yātudhānāḥ piśācāś ca pratilumpanti taddhaviḥ / (4.1) Par.?
tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ // (4.2) Par.?
kāṣāyavāsā yān kurute japahomapratigrahān / (5.1) Par.?
na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ // (5.2) Par.?
yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate / (6.1) Par.?
ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti // (6.2) Par.?
ādyantayor apāṃ pradānaṃ sarvatra // (7.1) Par.?
jayaprabhṛti yathāvidhānam // (8.1) Par.?
śeṣam uktam aṣṭakāhome // (9.1) Par.?
dvau daive pitṛkārye trīn ekaikam ubhayatra vā / (10.1) Par.?
bhojayet susamṛddho 'pi na prasajyeta vistare // (10.2) Par.?
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam / (11.1) Par.?
pañcaitān vistaro hanti tasmāt taṃ parivarjayet // (11.2) Par.?
urastaḥ pitaras tasya vāmataś ca pitāmahāḥ / (12.1) Par.?
dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍatarkakā iti // (12.2) Par.?
Duration=0.059430837631226 secs.