Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals, Sūrya, Savitṛ, sun, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
punardhyānaṃ samācakṣva śaṅkhacakragadādhara / (1.2) Par.?
viṣṇorīśasya devasya śuddhasya paramātmanaḥ // (1.3) Par.?
hariruvāca / (2.1) Par.?
śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam / (2.2) Par.?
dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam // (2.3) Par.?
akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam / (3.1) Par.?
sarvasya jagato mūlaṃ sarvagaṃ parameśvaram // (3.2) Par.?
sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram / (4.1) Par.?
sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam // (4.2) Par.?
alepakaṃ tathā muktaṃ muktayogivicintitam / (5.1) Par.?
sthūladehavihīnaṃ ca cakṣuṣā parivarjitam // (5.2) Par.?
vāgindriyavihīnaṃ ca prāṇidharmavivarjitam / (6.1) Par.?
pādendriyavihīnaṃ ca vāgdharmaparivarjitam / (6.2) Par.?
pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam // (6.3) Par.?
manovirahitaṃ tadvanmanodharmavivarjitam / (7.1) Par.?
buddhyā vihīnaṃ deveśaṃ cetasā parivarjitam // (7.2) Par.?
ahaṅkāravihīnaṃ vai buddhidharmavivarjitam / (8.1) Par.?
prāṇena rahitaṃ caiva hyapānena vivarjitam // (8.2) Par.?
vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam / (9.1) Par.?
hariruvāca / (9.2) Par.?
punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā // (9.3) Par.?
oṃ khakholkāya namaḥ / (10.1) Par.?
sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ // (10.2) Par.?
oṃ khakholkāya tridaśāya namaḥ / (11.1) Par.?
oṃ vici ṭhaṭha śirase namaḥ / (11.2) Par.?
oṃ jñānine ṭhaṭha śikhāyai namaḥ / (11.3) Par.?
oṃ sahasraraśmaye ṭhaṭha kavacāya namaḥ // (11.4) Par.?
oṃ sarvatejo'dhipataye ṭhaṭha astrāya namaḥ / (12.1) Par.?
oṃ jvala jvala prajvala prajvala ṭhaṭha namaḥ // (12.2) Par.?
agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ / (13.1) Par.?
oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt // (13.2) Par.?
sakalīkaraṇaṃ kuryād gāyatryā bhāskarasya ca / (14.1) Par.?
dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe // (14.2) Par.?
daṇḍanāyakāya tato daivatāyeti cottare / (15.1) Par.?
śyāmapiṅgalamaiśānyāmāgneyyāṃ dīkṣitaṃ yajet // (15.2) Par.?
vajrapāṇiṃ ca nairṛtyāṃ bhūr bhuvaḥ svaśca vāyave / (16.1) Par.?
oṃ candrāya nakṣatrādhipataye namaḥ / (16.2) Par.?
oṃ aṅgārakāya kṣitisutāya namaḥ / (16.3) Par.?
oṃ budhāya somasutāya namaḥ / (16.4) Par.?
oṃ vāgīśvarāya sarvavidyādhipataye namaḥ / (16.5) Par.?
oṃ śukrāya maharṣaye bhṛgusutāya namaḥ / (16.6) Par.?
oṃ śanaiścarāya sūryātmajāya namaḥ / (16.7) Par.?
oṃ rāhave namaḥ / (16.8) Par.?
oṃ ketave namaḥ // (16.9) Par.?
pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja / (17.1) Par.?
oṃ anūkāya namaḥ / (17.2) Par.?
oṃ prathamanāthāya namaḥ / (17.3) Par.?
oṃ buddhāya namaḥ // (17.4) Par.?
oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ // (18.1) Par.?
anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet / (19.1) Par.?
oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti // (19.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ // (20.1) Par.?
Duration=0.15990018844604 secs.