Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography, Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
saptatistu sahasrāṇi bhūmyucchrāyo 'pi kathyate / (1.2) Par.?
daśasāhasramekaikaṃ pātālaṃ vṛṣabhadhvaja // (1.3) Par.?
atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat / (2.1) Par.?
mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // (2.2) Par.?
kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanā / (3.1) Par.?
bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ // (3.2) Par.?
raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu / (4.1) Par.?
rauravaḥ sūkaro rodhastālo vinaśanastathā // (4.2) Par.?
mahājvālastaptakumbho lavaṇo 'thi vimohitaḥ / (5.1) Par.?
rudhirākhyo vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ // (5.2) Par.?
asipattravanaḥ kṛṣṇo nānābhakṣaśca dāruṇaḥ / (6.1) Par.?
tathā pūyavahaḥ pāpo vahnijvālastvadhaḥśirāḥ // (6.2) Par.?
saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca / (7.1) Par.?
śvabhojano 'thāpratiṣṭhoṣṇavīcir narakāḥ smṛtāḥ // (7.2) Par.?
pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ / (8.1) Par.?
uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ // (8.2) Par.?
vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat / (9.1) Par.?
tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam // (9.2) Par.?
aṇḍaṃ daśaguṇaṃ vyāptaṃ nārāyaṇaḥ sthitaḥ // (10.1) Par.?
iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ // (11.1) Par.?
Duration=0.029457092285156 secs.