Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tatraiva siṃhalavadhūkarapallavāgravyālūnabālalavalīkusumapravāle / (1.2) Par.?
deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam // (1.3) Par.?
tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ / (2.1) Par.?
prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti // (2.2) Par.?
tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ / (3.1) Par.?
śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ // (3.2) Par.?
anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye / (4.1) Par.?
nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ // (4.2) Par.?
ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ / (5.1) Par.?
jāyante maṇayastasmin indranīlā mahāguṇāḥ // (5.2) Par.?
mṛtpāṣāṇaśilārandhrakarkarātrāsasaṃyutāḥ / (6.1) Par.?
abhrikāpaṭalachāyāvarṇadoṣaiś ca dūṣitāḥ // (6.2) Par.?
tata eva hi jāyante maṇayastatra bhūrayaḥ / (7.1) Par.?
sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ // (7.2) Par.?
dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ / (8.1) Par.?
dhāraṇādindranīlasya tānevāpnoti mānavaḥ // (8.2) Par.?
yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet / (9.1) Par.?
indranīleṣvapi tathā draṣṭavyamaviśeṣataḥ // (9.2) Par.?
parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate / (10.1) Par.?
ta eva pratyayā dṛṣṭā indranīlamaṇerapi // (10.2) Par.?
yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ / (11.1) Par.?
indranīlamaṇistasmātkrameta sumahattaram // (11.2) Par.?
tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye / (12.1) Par.?
maṇiragnau samādheyaḥ kathañcidapi kaścana // (12.2) Par.?
agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ / (13.1) Par.?
so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā // (13.2) Par.?
kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ / (14.1) Par.?
kathitā vijātaya ime sadṛśā maṇinendranīlena // (14.2) Par.?
gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau / (15.1) Par.?
kācād yathāvad uttaravivardhamānau viśeṣeṇa // (15.2) Par.?
indranīlo yathā kaścid bibhartyātāmravarṇatām / (16.1) Par.?
rakṣaṇayau tathā tāmrau karavīrotpalāvubhau // (16.2) Par.?
yasya madhyagatā bhāti nīlasyendrāyudhaprabhā / (17.1) Par.?
tamindranīlamityāhurmahārhaṃ bhuvi durlabham // (17.2) Par.?
yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ / (18.1) Par.?
nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate // (18.2) Par.?
yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya / (19.1) Par.?
tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam // (19.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.13582491874695 secs.