Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
śatānīko hyaśvamedhadattaścāpy adhisomakaḥ / (1.2) Par.?
kṛṣṇo 'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ // (1.3) Par.?
śucidratho vṛṣṇimāṃśca suṣeṇaśca sunīthakaḥ / (2.1) Par.?
nṛcakṣuśca mukhābāṇaḥ medhāvī ca nṛpañjayaḥ // (2.2) Par.?
pāriplavaśca munayo medhāvī ca nṛpañjayaḥ / (3.1) Par.?
bṛhadratho haristigmaḥ śatānīkaḥ sudānakaḥ // (3.2) Par.?
udāno 'hninaraścaiva daṇḍapāṇir nimittakaḥ / (4.1) Par.?
kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ // (4.2) Par.?
bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ / (5.1) Par.?
bṛhadbalādurukṣayo vatsavyūhastataḥ paraḥ // (5.2) Par.?
vatsavyūhāttataḥ sūryaḥ sahadevastadātmajaḥ / (6.1) Par.?
bṛhadaśvo bhānurathaḥ pratīcyaśca pratītakaḥ / (6.2) Par.?
manudevaḥ sunakṣatraḥ kinnaraś cāntarikṣakaḥ // (6.3) Par.?
suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ / (7.1) Par.?
kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca // (7.2) Par.?
śuddhodano bāhulaśca senajitkṣudrakastathā / (8.1) Par.?
sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu // (8.2) Par.?
jarāsandhaḥ sahadevaḥ somāpiśca śrutaśravāḥ / (9.1) Par.?
ayutāyurniramitraḥ sukṣatro bahukarmakaḥ // (9.2) Par.?
śrutaṃjayaḥ senajicca bhūriścaiva śucistathā / (10.1) Par.?
kṣemyaśca suvrato dharmaḥ śmaśrulo dṛḍhasenakaḥ // (10.2) Par.?
sumatiḥ subalo nīto satyajidviśvajittathā / (11.1) Par.?
iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ // (11.2) Par.?
adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ / (12.1) Par.?
svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ // (12.2) Par.?
naimittikaḥ prākṛtikastathaivātyantiko layaḥ / (13.1) Par.?
yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ // (13.2) Par.?
vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau / (14.1) Par.?
ahaṃ buddhau matir jove jīvo 'vyakte tadātmani // (14.2) Par.?
ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ / (15.1) Par.?
avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi // (15.2) Par.?
nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet / (16.1) Par.?
dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet // (16.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (17.1) Par.?
Duration=0.10450291633606 secs.