Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam / (1.2) Par.?
dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru // (1.3) Par.?
svapnendrajālavat paśya dināni trīṇi pañca vā / (2.1) Par.?
mitrakṣetradhanāgāradāradāyādisampadaḥ // (2.2) Par.?
yatra yatra bhavet tṛṣṇā saṃsāraṃ viddhi tatra vai / (3.1) Par.?
prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava // (3.2) Par.?
tṛṣṇāmātrātmako bandhas tannāśo mokṣa ucyate / (4.1) Par.?
bhāvasaṃsaktimātreṇa prāptituṣṭir muhurmuhuḥ // (4.2) Par.?
tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā / (5.1) Par.?
avidyāpi na kiṃcit sā kā bubhutsā tathāpi te // (5.2) Par.?
rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca / (6.1) Par.?
saṃsaktasyāpi naṣṭāni tava janmani janmani // (6.2) Par.?
alam arthena kāmena sukṛtenāpi karmaṇā / (7.1) Par.?
ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ // (7.2) Par.?
kṛtaṃ na kati janmāni kāyena manasā girā / (8.1) Par.?
duḥkham āyāsadaṃ karma tad adyāpy uparamyatām // (8.2) Par.?
Duration=0.035073041915894 secs.