Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāmadevyaṃ mahāvrataṃ kāryam // (1) Par.?
trivṛcchiro bhavati // (2) Par.?
trivṛddhyeva śiro loma tvag asthi // (3) Par.?
pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā // (4) Par.?
sakṛddhiṃkṛtena śirasā parācā stuvate // (5) Par.?
tasmācchiro 'ṅgāni medyanti nānumedyati na kṛśyantyanukṛśyati // (6) Par.?
punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca // (7) Par.?
arkavatīṣu gāyatrīṣu śiro bhavati // (8) Par.?
annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti // (9) Par.?
pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti // (10) Par.?
tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya // (11) Par.?
tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati // (12) Par.?
dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ // (13) Par.?
atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ // (14) Par.?
dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ // (15) Par.?
ekaviṃśaṃ pucchaṃ bhavati // (16) Par.?
ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati // (17) Par.?
yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham // (18) Par.?
atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai // (19) Par.?
Duration=0.043377161026001 secs.