Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ilāndam agniṣṭomasāma kāryam // (1) Par.?
etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti // (2) Par.?
samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati // (3) Par.?
tasmād etāsu kāryaṃ samṛddhyai // (4) Par.?
vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti // (5) Par.?
yajñāyajñīyam agniṣṭomasāma kāryam // (6) Par.?
yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti // (7) Par.?
vāravantīyam agniṣṭomasāma kāryam // (8) Par.?
agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam // (9) Par.?
tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta // (10) Par.?
tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti // (11) Par.?
paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti // (12) Par.?
Duration=0.020694017410278 secs.