Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ // (1) Par.?
yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati // (2) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (3) Par.?
saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate // (4) Par.?
saphaṃ bhavati // (5) Par.?
saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate // (6) Par.?
ākṣāraṃ bhavati // (7) Par.?
aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda // (8) Par.?
tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ // (9) Par.?
ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam // (10) Par.?
tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati // (11) Par.?
januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra // (12) Par.?
gaurīvitaṃ bhavati // (13) Par.?
gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat // (14) Par.?
atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam // (15) Par.?
vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate // (16) Par.?
anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai // (17) Par.?
prajāyate bahur bhavati ya evaṃ veda // (18) Par.?
dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti // (19) Par.?
tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti // (20) Par.?
gautamaṃ bhavati // (21) Par.?
sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ // (22) Par.?
yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya // (23) Par.?
kāvaṃ bhavati // (24) Par.?
lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ // (25) Par.?
svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati // (26) Par.?
yajñāyajñīyaṃ bhavati // (27) Par.?
vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante // (28) Par.?
trivṛd eva stomo bhavati tejase brahmavarcasāya // (29) Par.?
Duration=0.053232908248901 secs.