Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati // (1) Par.?
śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati // (2) Par.?
agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante // (3) Par.?
purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati // (4) Par.?
uttiṣṭhann ojasā sahety aindram // (5) Par.?
pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti // (6) Par.?
indrāgnī yuvām ima iti rāthantaram aindrāgnam // (7) Par.?
rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ // (8) Par.?
Duration=0.022304058074951 secs.