Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati // (1) Par.?
jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati // (2) Par.?
madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati // (3) Par.?
madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati // (4) Par.?
asṛkṣata pra vājina ity anurūpo bhavati // (5) Par.?
sṛṣṭānīva hy etarhy ahāni // (6) Par.?
pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai // (7) Par.?
daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai // (8) Par.?
uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya // (9) Par.?
yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan // (10) Par.?
caturṛco bhavati pratiṣṭhāyai // (11) Par.?
dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat // (12) Par.?
āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda // (13) Par.?
vinārāśaṃso bhavaty ubhayasyānnādyasyāvaruddhyai mānuṣasya ca daivasya ca // (14) Par.?
tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti // (15) Par.?
trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ // (16) Par.?
Duration=0.030692100524902 secs.