Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, saṃpradāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate // (0) Par.?
pitā putraṃ preṣyann āhvayati // (1) Par.?
navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete // (2) Par.?
etya putra upariṣṭād abhinipadyata indriyair indriyāṇi saṃspṛśya // (3) Par.?
api vāsmā āsīnāyābhimukhāyaiva sampradadyāt // (4) Par.?
athāsmai samprayacchati // (5) Par.?
vācaṃ me tvayi dadhānīti pitā // (6) Par.?
vācaṃ te mayi dadha iti putraḥ // (7) Par.?
prāṇaṃ me tvayi dadhānīti pitā // (8) Par.?
prāṇaṃ te mayi dadha iti putraḥ // (9) Par.?
cakṣur me tvayi dadhānīti pitā // (10) Par.?
cakṣus te mayi dadha iti putraḥ // (11) Par.?
śrotraṃ me tvayi dadhānīti pitā // (12) Par.?
śrotraṃ te mayi dadha iti putraḥ // (13) Par.?
annarasān me tvayi dadhānīti pitā // (14) Par.?
annarasāṃste mayi dadha iti putraḥ // (15) Par.?
karmāṇi me tvayi dadhānīti pitā // (16) Par.?
karmāṇi te mayi dadha iti putraḥ // (17) Par.?
sukhaduḥkhe me tvayi dadhānīti pitā // (18) Par.?
sukhaduḥkhe te mayi dadha iti putraḥ // (19) Par.?
ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā // (20) Par.?
ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ // (21) Par.?
ityāṃ me tvayi dadhānīti pitā // (22) Par.?
ityāṃ te mayi dadha iti putraḥ // (23) Par.?
dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā // (24) Par.?
dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ // (25) Par.?
mano me tvayi dadhānīti pitā // (26) Par.?
manas te mayi dadha iti putraḥ // (27) Par.?
prajñāṃ me tvayi dadhānīti pitā // (28) Par.?
prajñāṃ te mayi dadha iti putraḥ // (29) Par.?
yad u vā upābhigadaḥ syāt samāsenaiva brūyāt // (30) Par.?
prāṇān me tvayi dadhānīti pitā // (31) Par.?
prāṇāṃs te mayi dadha iti putraḥ // (32) Par.?
atha dakṣiṇāvṛd upaniṣkrāmati // (33) Par.?
taṃ pitānumantrayate // (34) Par.?
yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti // (35) Par.?
athetaraḥ savyam anvaṃsam abhyavekṣate // (36) Par.?
pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti // (37) Par.?
sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet // (38) Par.?
yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati // (39) Par.?
Duration=0.1252658367157 secs.