Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti // (1) Par.?
śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ // (2) Par.?
chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva // (3) Par.?
tasyaitasyākāro rasaḥ // (4) Par.?
vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ // (5) Par.?
tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt // (6) Par.?
mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ // (7) Par.?
sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt // (8) Par.?
tad etad ṛcābhyuditam // (9) Par.?
Duration=0.03859806060791 secs.