Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ / (1.1) Par.?
tataḥ kṣatraṃ balam ojaś ca jātaṃ tad asmai devā abhisaṃnamantām // (1.2) Par.?
dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ / (2.1) Par.?
stomāṃś chandāṃsi nivido ma āhur etasmai rāṣṭram abhisaṃnamantām // (2.2) Par.?
abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu / (3.1) Par.?
asya vijñānam anusaṃrabhadhvam imaṃ paścād anujīvātha sarve // (3.2) Par.?
alardo nāma jāto 'si purā sūryāt puroṣasaḥ / (4.1) Par.?
taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam // (4.2) Par.?
nārdhe pramīyeta tared dviṣantaṃ kalpeta vākyaṃ pṛtanāḥ saheta / (5.1) Par.?
pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti // (5.2) Par.?
Duration=0.020745992660522 secs.