Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10280
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ / (1.1) Par.?
tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān // (1.2) Par.?
tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ / (2.1) Par.?
ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ // (2.2) Par.?
bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ / (3.1) Par.?
vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ // (3.2) Par.?
suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt / (4.1) Par.?
ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma // (4.2) Par.?
ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ / (5.1) Par.?
satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ // (5.2) Par.?
satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ / (6.1) Par.?
satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ // (6.2) Par.?
tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ / (7.1) Par.?
tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ // (7.2) Par.?
satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram / (8.1) Par.?
hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ // (8.2) Par.?
ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ / (9.1) Par.?
ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma // (9.2) Par.?
ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ / (10.1) Par.?
yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt // (10.2) Par.?
sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ / (11.1) Par.?
ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ // (11.2) Par.?
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna / (12.1) Par.?
yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ // (12.2) Par.?
kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham / (13.1) Par.?
vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt // (13.2) Par.?
ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam / (14.1) Par.?
ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau // (14.2) Par.?
asiknyāṃ yajamāno na hotā // (15.1) Par.?
gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ / (16.1) Par.?
janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam // (16.2) Par.?
trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām / (17.1) Par.?
sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ // (17.2) Par.?
sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ / (18.1) Par.?
vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra // (18.2) Par.?
stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti / (19.1) Par.?
asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ // (19.2) Par.?
evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā / (20.1) Par.?
tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre // (20.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (21.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (21.2) Par.?
Duration=0.32207703590393 secs.