UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10388
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit / (1.1)
Par.?
brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti // (1.2)
Par.?
vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān / (2.1)
Par.?
śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye // (2.2)
Par.?
yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ / (3.1)
Par.?
dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma // (3.2)
Par.?
viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ / (4.1)
Par.?
ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ // (4.2)
Par.?
tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā / (5.1)
Par.?
yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ // (5.2)
Par.?
tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ / (6.1)
Par.?
adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta // (6.2)
Par.?
atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ / (7.1)
Par.?
yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai // (7.2)
Par.?
pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ / (8.1) Par.?
asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ // (8.2)
Par.?
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi / (9.1)
Par.?
asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya // (9.2)
Par.?
asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān / (10.1)
Par.?
asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ // (10.2)
Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1)
Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2)
Par.?
Duration=0.15471601486206 secs.