UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10403
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ / (1.1)
Par.?
ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni // (1.2) Par.?
tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo / (2.1)
Par.?
adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi // (2.2)
Par.?
ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke / (3.1)
Par.?
durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt // (3.2)
Par.?
viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ / (4.1)
Par.?
abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ // (4.2)
Par.?
evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ / (5.1)
Par.?
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā // (5.2)
Par.?
Duration=0.088388919830322 secs.