UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10175
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn / (1.1)
Par.?
brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe // (1.2)
Par.?
makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan / (2.1)
Par.?
indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā // (2.2) Par.?
indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ / (3.1)
Par.?
ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām // (3.2)
Par.?
indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ / (4.1)
Par.?
prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya // (4.2)
Par.?
indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi / (5.1)
Par.?
acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām // (5.2)
Par.?
maho mahāni panayanty asyendrasya karma sukṛtā purūṇi / (6.1)
Par.?
vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ // (6.2)
Par.?
yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ / (7.1)
Par.?
vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti // (7.2)
Par.?
satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ / (8.1)
Par.?
sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ // (8.2)
Par.?
sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām / (9.1)
Par.?
hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat // (9.2)
Par.?
indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam / (10.1)
Par.?
bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām // (10.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2)
Par.?
Duration=0.18524289131165 secs.