UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10665
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte / (1.1)
Par.?
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām // (1.2)
Par.?
ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ / (2.1)
Par.?
rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta // (2.2)
Par.?
makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām / (3.1)
Par.?
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā // (3.2)
Par.?
kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā / (4.1)
Par.?
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī // (4.2)
Par.?
uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām / (5.1)
Par.?
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ // (5.2)
Par.?
sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman / (6.1) Par.?
tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ // (6.2)
Par.?
iheha yad vāṃ samanā
papṛkṣe seyam asme sumatir vājaratnā / (7.1)
Par.?
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik // (7.2)
Par.?
Duration=0.070538997650146 secs.