UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10215
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi / (1.1)
Par.?
na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ // (1.2)
Par.?
ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ / (2.1)
Par.?
tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā // (2.2)
Par.?
tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān / (3.1)
Par.?
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām // (3.2)
Par.?
abhīka āsām padavīr abodhy ādityānām ahve cāru nāma / (4.1)
Par.?
āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan // (4.2)
Par.?
trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ / (5.1)
Par.?
ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ // (5.2) Par.?
trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ / (6.1)
Par.?
tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ // (6.2)
Par.?
trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī / (7.1)
Par.?
āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya // (7.2)
Par.?
trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ / (8.1)
Par.?
ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ // (8.2)
Par.?
Duration=0.025071144104004 secs.