UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10316
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra va spaᄆ
akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare / (1.1)
Par.?
ukṣante aśvān
taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ // (1.2)
Par.?
amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī / (2.1)
Par.?
dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ // (2.2) Par.?
gavām iva śriyase śṛṅgam uttamaṃ
sūryo na cakṣū rajaso visarjane / (3.1)
Par.?
atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ // (3.2)
Par.?
ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā / (4.1)
Par.?
yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane // (4.2)
Par.?
aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ / (5.1)
Par.?
maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ // (5.2)
Par.?
te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ / (6.1)
Par.?
sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana // (6.2)
Par.?
vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari / (7.1)
Par.?
aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ // (7.2)
Par.?
mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām / (8.1)
Par.?
ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ // (8.2)
Par.?
Duration=0.040130853652954 secs.