Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi / (1.1) Par.?
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ // (1.2) Par.?
pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (2.1) Par.?
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā // (2.2) Par.?
pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe / (3.1) Par.?
ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ // (3.2) Par.?
yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti / (4.1) Par.?
ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā // (4.2) Par.?
tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti / (5.1) Par.?
urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ // (5.2) Par.?
tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ / (6.1) Par.?
atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri // (6.2) Par.?
Duration=0.02026891708374 secs.