Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā / (1.1) Par.?
āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak // (1.2) Par.?
yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam / (2.1) Par.?
asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi // (2.2) Par.?
arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ / (3.1) Par.?
trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade // (3.2) Par.?
ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam / (4.1) Par.?
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā // (4.2) Par.?
yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ / (5.1) Par.?
yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām // (5.2) Par.?
yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ / (6.1) Par.?
atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa // (6.2) Par.?
Duration=0.021692991256714 secs.