Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10596
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ / (1.1) Par.?
sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ // (1.2) Par.?
ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ / (2.1) Par.?
adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre // (2.2) Par.?
mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ / (3.1) Par.?
guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk // (3.2) Par.?
parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ / (4.1) Par.?
na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ // (4.2) Par.?
joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ / (5.1) Par.?
juṣ
3. sg., Aor. inj.
← gā (5.2) [advcl]
yat
indecl.
īṃ
indecl.
asurya
n.s.f.
sac
Inf., indecl.
viṣā
PPP, comp.
∞ stukā
n.s.f.
rodasī
n.s.f.
ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā // (5.2) Par.?
ā
indecl.
sūryā
n.s.f.
∞ iva
indecl.
vidh
Pre. ind., g.s.m.
ratha
ac.s.m.

3. sg., Aor. inj.
root
→ juṣ (5.1) [advcl:cond]
tveṣa
comp.
∞ pratīka
n.s.f.
nabhas
g.s.n.
na
indecl.
∞ ityā.
n.s.f.
āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām / (6.1) Par.?
arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan // (6.2) Par.?
pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti / (7.1) Par.?
sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ // (7.2) Par.?
pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān / (8.1) Par.?
uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ // (8.2) Par.?
nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ / (9.1) Par.?
te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ // (9.2) Par.?
vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye / (10.1) Par.?
vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt // (10.2) Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (11.1) Par.?
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2) Par.?
Duration=0.064058065414429 secs.