UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10864
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām / (1.1)
Par.?
yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge // (1.2)
Par.?
mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu / (2.1)
Par.?
dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca // (2.2) Par.?
sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha / (3.1)
Par.?
utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti // (3.2)
Par.?
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ / (4.1)
Par.?
suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān // (4.2)
Par.?
asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ / (5.1)
Par.?
vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat // (5.2)
Par.?
mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan / (6.1)
Par.?
mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu // (6.2)
Par.?
nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ / (7.1)
Par.?
yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ // (7.2)
Par.?
Duration=0.16211104393005 secs.