Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ / (1.1) Par.?
mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye // (1.2) Par.?
avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ / (2.1) Par.?
ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ // (2.2) Par.?
atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra / (3.1) Par.?
a
indecl.
∞ tṛp
Pre. ind., ac.s.m.
→ āśī (3.2) [conj]
← ahi (3.2) [acl]
viyam
PPP, ac.s.m.
a
indecl.
∞ budh
Ger., ac.s.m.
a
indecl.
∞ budh
Pre. ind., ac.s.m.
svap
Perf., ac.s.m.
indra
v.s.m.
← ri (3.2) [vocative]
sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan // (3.2) Par.?
saptan
ac.s.n.
prati
indecl.
pravat
ac.p.f.
āśī
Pre. ind., ac.s.m.
← tṛp (3.1) [conj]
ahi
ac.s.m.
→ tṛp (3.1) [acl]
vajra
i.s.m.
vi
indecl.
ri
2. sg., Pre. inj.
root
→ indra (3.1) [vocative]
a
indecl.
∞ parvan.
l.s.n.
akṣodayacchavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ / (4.1) Par.?
dṛᄆhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām // (4.2) Par.?
abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ / (5.1) Par.?
abhi
indecl.
pra
indecl.
dṛ
3. pl., Perf.
root
jani
n.p.f.
na
indecl.
garbha.
ac.s.m.
ratha
n.p.m.
iva
indecl.
pra
indecl.

3. pl., Perf.
root
sākam
indecl.
adri.
n.p.m.
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn // (5.2) Par.?
tarpay
2. sg., Impf.
root
visṛt.
ac.p.f.
ubj
2. sg., Pre. inj.
root
ūrmi.
ac.p.m.
tvad
n.s.a.
vṛ
PPP, ac.p.m.
ri
2. sg., Impf.
root
indra
v.s.m.
sindhu.
ac.p.m.
tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm / (6.1) Par.?
aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn // (6.2) Par.?
prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ / (7.1) Par.?
pra
indecl.
∞ agru
ac.p.f.
nabhanu
ac.p.f.
na
indecl.
vakva
ac.p.f.
dhvasra
ac.p.f.
pinv
3. sg., Impf.
root
yuvatī
ac.p.f.
ṛta
comp.
∞ jña.
ac.p.f.
dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ // (7.2) Par.?
dhanvan
ac.p.n.
ajra
ac.p.m.
pṛc
3. sg., Impf.
root
tṛṣ.
root aor., ac.p.m.
duh
3. sg., Impf.
root
indra
n.s.m.
starī
ac.p.f.
daṃsu
comp.
∞ patnī.
ac.p.f.
pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn / (8.1) Par.?
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā // (8.2) Par.?
vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha / (9.1) Par.?
vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva // (9.2) Par.?
pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi / (10.1) Par.?
pra
indecl.
tvad
g.s.a.
pūrva
ac.p.n.
karaṇa
ac.p.n.
vipra
v.s.m.
∞ a
indecl.
∞ vid
Perf., n.s.m.
ah
3. sg., Perf.
root
→ viṣ (10.2) [advcl:manner]
→ rājan (10.2) [vocative]
vid
Perf., d.s.m.
karas,
ac.p.n.
yathā yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ // (10.2) Par.?
yathā
indecl.
yathā
indecl.
vṛṣṇya
ac.p.n.
sva
comp.
∞ gur
PPP, ac.p.n.
∞ apas
ac.p.n.
rājan
v.s.m.
← ah (10.1) [vocative]
narya
ac.p.n.
∞ viṣ.
2. sg., Pluper.
← ah (10.1) [advcl]
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2) Par.?
Duration=0.12115597724915 secs.