Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10189
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ / (1.1) Par.?
tve viśve sahasas putra devās tvam indro dāśuṣe martyāya // (1.2) Par.?
tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi / (2.1) Par.?
tvad
n.s.a.
aryaman
n.s.m.
root
bhū,
2. sg., Pre. ind.
yat
indecl.
kanī.
g.p.f.
nāman
ac.s.n.
guhya
ac.s.n.
bhṛ.
2. sg., Pre. ind.
root
añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi // (2.2) Par.?
añj
3. pl., Pre. ind.
root
mitra
ac.s.m.
sudhita
ac.s.m.
na
indecl.
go,
i.p.m.
yat
indecl.
dampati
ac.d.m.
samanas
ac.d.m.
kṛ.
2. sg., Pre. ind.
tava śriye maruto marjayanta rudra yat te janima cāru citram / (3.1) Par.?
tvad
g.s.a.
śrī
d.s.f.
marut
n.p.m.
marjay
3. pl., Pre. inj.
root
rudra,
v.s.m.
yat
indecl.
tvad
g.s.a.
janiman
n.s.n.
cāru
n.s.n.
citra.
n.s.n.
padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām // (3.2) Par.?
pada
n.s.n.
yad
n.s.n.
viṣṇu
g.s.m.
upama
n.s.n.
nidhā,
3. sg., Aor. pass.
tad
i.s.n.

2. sg., Pre. ind.
root
guhya
ac.s.n.
nāman
ac.s.n.
go.
g.p.m.
tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta / (4.1) Par.?
hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ // (4.2) Par.?
na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ / (5.1) Par.?
viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān // (5.2) Par.?
vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ / (6.1) Par.?
vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān // (6.2) Par.?
yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta / (7.1) Par.?
jahī cikitvo abhiśastim etām agne yo no marcayati dvayena // (7.2) Par.?
tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ / (8.1) Par.?
saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ // (8.2) Par.?
ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe / (9.1) Par.?
kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse // (9.2) Par.?
bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse / (10.1) Par.?
kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ // (10.2) Par.?
tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi / (11.1) Par.?
stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan // (11.2) Par.?
ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci / (12.1) Par.?
nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt // (12.2) Par.?
Duration=0.053102016448975 secs.