Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā / (1.1) Par.?
ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ // (1.2) Par.?
viśo viśa īḍyam adhvareṣv adṛptakratum aratiṃ yuvatyoḥ / (2.1) Par.?
divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai // (2.2) Par.?
aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā / (3.1) Par.?
mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne // (3.2) Par.?
pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām / (4.1) Par.?
dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo // (4.2) Par.?
sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ / (5.1) Par.?
yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca // (5.2) Par.?
parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni / (6.1) Par.?
satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam // (6.2) Par.?
pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt / (7.1) Par.?
gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat // (7.2) Par.?
pathas pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaᄆ arkam / (8.1) Par.?
sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā // (8.2) Par.?
prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam / (9.1) Par.?
hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā // (9.2) Par.?
bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau / (10.1) Par.?
bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ // (10.2) Par.?
ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām / (11.1) Par.?
acitraṃ ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat // (11.2) Par.?
pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam / (12.1) Par.?
sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ // (12.2) Par.?
yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya / (13.1) Par.?
tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca // (13.2) Par.?
tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt / (14.1) Par.?
tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye // (14.2) Par.?
nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām / (15.1) Par.?
kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma // (15.2) Par.?
Duration=0.12652802467346 secs.