Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim / (1.1) Par.?
abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca // (1.2) Par.?
sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān / (2.1) Par.?
dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ // (2.2) Par.?
uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne / (3.1) Par.?
mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ // (3.2) Par.?
ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ / (4.1) Par.?
yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān // (4.2) Par.?
mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā / (5.1) Par.?
śrutvā havam maruto yaddha yātha bhūmā rejante adhvani pravikte // (5.2) Par.?
abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena / (6.1) Par.?
śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ // (6.2) Par.?
omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ / (7.1) Par.?
yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ // (7.2) Par.?
ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt / (8.1) Par.?
yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi // (8.2) Par.?
uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ / (9.1) Par.?
syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ // (9.2) Par.?
uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā / (10.1) Par.?
atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke // (10.2) Par.?
te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ / (11.1) Par.?
daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ // (11.2) Par.?
te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ / (12.1) Par.?
ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ // (12.2) Par.?
uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ / (13.1) Par.?
tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ // (13.2) Par.?
uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ / (14.1) Par.?
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu // (14.2) Par.?
evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ / (15.1) Par.?
gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ // (15.2) Par.?
Duration=0.06290602684021 secs.