Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam / (1.1) Par.?
marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ // (1.2) Par.?
ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta / (2.1) Par.?
areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan // (2.2) Par.?
rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai / (3.1) Par.?
vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt // (3.2) Par.?
na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ / (4.1) Par.?
nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ // (4.2) Par.?
makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ / (5.1) Par.?
na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān // (5.2) Par.?
ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke / (6.1) Par.?
adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ // (6.2) Par.?
aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ / (7.1) Par.?
anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan // (7.2) Par.?
nāsya vartā na tarutā nv asti maruto yam avatha vājasātau / (8.1) Par.?
toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ // (8.2) Par.?
pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam / (9.1) Par.?
pra
indecl.
citra
ac.s.m.
arka
ac.s.m.
gṛ
Pre. ind., d.s.m.
tura
d.s.m.
māruta
d.s.m.
→ sah (9.2) [acl:rel]
svatavas
d.s.m.
bhṛ,
2. pl., Pre. imp.
root
ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ // (9.2) Par.?
yad
n.p.m.
sahas
ac.p.n.
sahas
i.s.n.
sah.
3. pl., Pre. ind.
← māruta (9.1) [acl]
rej
3. sg., Pre. ind.
root
agni
v.s.m.
makha.
ab.p.m.
tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ / (10.1) Par.?
arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ // (10.2) Par.?
taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse / (11.1) Par.?
tad
ac.s.m.
vṛdh
them. aor., ac.s.m.
māruta
ac.s.m.
bhrāj
Pre. ind., comp.
∞ ṛṣṭi
ac.s.m.
rudra
g.s.m.
sūnu
ac.s.m.
havas
i.s.n.
vivās.
1. sg., Pre. ind.
root
divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran // (11.2) Par.?
div
g.s.m.
śardha
d.s.m.
śuci
n.p.f.
manīṣā
n.p.f.
giri
n.p.f.
na
indecl.
∞ ap
n.p.f.
ugra
n.p.f.
spṛdh.
3. pl., root aor.
root
Duration=0.086303949356079 secs.