Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sakhāya ā śiṣāmahi brahmendrāya vajriṇe / (1.1) Par.?
stuṣa ū ṣu vo nṛtamāya dhṛṣṇave // (1.2) Par.?
śavasā hy asi śruto vṛtrahatyena vṛtrahā / (2.1) Par.?
maghair maghono ati śūra dāśasi // (2.2) Par.?
sa na stavāna ā bhara rayiṃ citraśravastamam / (3.1) Par.?
nireke cid yo harivo vasur dadiḥ // (3.2) Par.?
ā nirekam uta priyam indra darṣi janānām / (4.1) Par.?
dhṛṣatā dhṛṣṇo stavamāna ā bhara // (4.2) Par.?
na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ / (5.1) Par.?
na paribādho harivo gaviṣṭiṣu // (5.2) Par.?
ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ / (6.1) Par.?
ā
indecl.
tvad
ac.s.a.
go
i.p.m.
iva
indecl.
vraja
ac.s.m.
gir
i.p.f.
ṛch
1. sg., Pre. ind.
root
adrivat.
v.s.m.
ā smā kāmaṃ jaritur ā manaḥ pṛṇa // (6.2) Par.?
ā
indecl.
sma
indecl.
kāma
ac.s.m.
root
jaritṛ
g.s.m.
ā
indecl.
manas
ac.s.n.
pṛṇ.
2. sg., Pre. imp.
viśvāni viśvamanaso dhiyā no vṛtrahantama / (7.1) Par.?
ugra praṇetar adhi ṣū vaso gahi // (7.2) Par.?
vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ / (8.1) Par.?
vaso spārhasya puruhūta rādhasaḥ // (8.2) Par.?
indra yathā hy asti te 'parītaṃ nṛto śavaḥ / (9.1) Par.?
indra
v.s.m.
yathā
indecl.
hi
indecl.
as
3. sg., Pre. ind.
← amṛkta (9.2) [advcl]
tvad
g.s.a.
aparīta
n.s.n.
nṛtu
v.s.m.
śavas,
n.s.n.
amṛktā rātiḥ puruhūta dāśuṣe // (9.2) Par.?
amṛkta
n.s.f.
root
→ as (9.1) [advcl:manner]
rāti
n.s.f.
puruhūta
v.s.m.
dāś.
Perf., d.s.m.
ā vṛṣasva mahāmaha mahe nṛtama rādhase / (10.1) Par.?
dṛᄆhaś cid dṛhya maghavan maghattaye // (10.2) Par.?
nū anyatrā cid adrivas tvan no jagmur āśasaḥ / (11.1) Par.?
maghavañchagdhi tava tan na ūtibhiḥ // (11.2) Par.?
nahy aṅga nṛto tvad anyaṃ vindāmi rādhase / (12.1) Par.?
rāye dyumnāya śavase ca girvaṇaḥ // (12.2) Par.?
endum indrāya siñcata pibāti somyam madhu / (13.1) Par.?
pra rādhasā codayāte mahitvanā // (13.2) Par.?
upo harīṇām patiṃ dakṣam pṛñcantam abravam / (14.1) Par.?
nūnaṃ śrudhi stuvato aśvyasya // (14.2) Par.?
nahy aṅga purā cana jajñe vīrataras tvat / (15.1) Par.?
nakī rāyā naivathā na bhandanā // (15.2) Par.?
ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ / (16.1) Par.?
evā hi vīra stavate sadāvṛdhaḥ // (16.2) Par.?
indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim / (17.1) Par.?
ud ānaṃśa śavasā na bhandanā // (17.2) Par.?
taṃ vo vājānām patim ahūmahi śravasyavaḥ / (18.1) Par.?
aprāyubhir yajñebhir vāvṛdhenyam // (18.2) Par.?
eto nv indraṃ stavāma sakhāya stomyaṃ naram / (19.1) Par.?
kṛṣṭīr yo viśvā abhy asty eka it // (19.2) Par.?
agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ / (20.1) Par.?
ghṛtāt svādīyo madhunaś ca vocata // (20.2) Par.?
yasyāmitāni vīryā na rādhaḥ paryetave / (21.1) Par.?
jyotir na viśvam abhy asti dakṣiṇā // (21.2) Par.?
stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam / (22.1) Par.?
aryo gayam maṃhamānaṃ vi dāśuṣe // (22.2) Par.?
evā nūnam upa stuhi vaiyaśva daśamaṃ navam / (23.1) Par.?
suvidvāṃsaṃ carkṛtyaṃ caraṇīnām // (23.2) Par.?
vetthā hi nirṛtīnāṃ vajrahasta parivṛjam / (24.1) Par.?
ahar ahaḥ śundhyuḥ paripadām iva // (24.2) Par.?
tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane / (25.1) Par.?
dvitā kutsāya śiśnatho ni codaya // (25.2) Par.?
tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase / (26.1) Par.?
sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ // (26.2) Par.?
ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu / (27.1) Par.?
vadhar dāsasya tuvinṛmṇa nīnamaḥ // (27.2) Par.?
yathā varo suṣāmṇe sanibhya āvaho rayim / (28.1) Par.?
yathā
indecl.
suṣāman
d.s.m.
→ vyaśva (28.2) [conj]
sani
d.p.m.
āvah
2. sg., Impf.
→ subhaga (28.2) [vocative]
rayi
ac.s.m.
vyaśvebhyaḥ subhage vājinīvati // (28.2) Par.?
vyaśva
d.p.m.
← suṣāman (28.1) [conj]
subhaga
v.s.f.
← i (29.1) [advcl]
ā nāryasya dakṣiṇā vyaśvāṁ etu sominaḥ / (29.1) Par.?
ā
indecl.
nārya
g.s.m.
dakṣiṇā
n.s.f.
→ rādhas (29.2) [conj]
vyaśva
ac.p.m.
i
3. sg., Pre. imp.
root
→ subhaga (28.2) [advcl:manner]
somin
ac.p.m.
sthūraṃ ca rādhaḥ śatavat sahasravat // (29.2) Par.?
sthūra
n.s.n.
ca
indecl.
rādhas
n.s.n.
← dakṣiṇā (29.1) [conj]
śatavat
n.s.n.
sahasravat.
n.s.n.
yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte / (30.1) Par.?
eṣo apaśrito valo gomatīm ava tiṣṭhati // (30.2) Par.?
Duration=0.12960004806519 secs.