Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ / (1.1) Par.?
suvāno yāti kavikratuḥ // (1.2) Par.?
pra pra kṣayāya panyase janāya juṣṭo adruhe / (2.1) Par.?
vīty arṣa caniṣṭhayā // (2.2) Par.?
sa sūnur mātarā śucir jāto jāte arocayat / (3.1) Par.?
mahān mahī ṛtāvṛdhā // (3.2) Par.?
sa sapta dhītibhir hito nadyo ajinvad adruhaḥ / (4.1) Par.?
yā ekam akṣi vāvṛdhuḥ // (4.2) Par.?
tā abhi santam astṛtam mahe yuvānam ā dadhuḥ / (5.1) Par.?
indum indra tava vrate // (5.2) Par.?
abhi vahnir amartyaḥ sapta paśyati vāvahiḥ / (6.1) Par.?
krivir devīr atarpayat // (6.2) Par.?
avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā / (7.1) Par.?
tāni punāna jaṅghanaḥ // (7.2) Par.?
nū navyase navīyase sūktāya sādhayā pathaḥ / (8.1) Par.?
pratnavad rocayā rucaḥ // (8.2) Par.?
pavamāna mahi śravo gām aśvaṃ rāsi vīravat / (9.1) Par.?
sanā medhāṃ sanā svaḥ // (9.2) Par.?
Duration=0.044838905334473 secs.