Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9820
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe / (1.1) Par.?
dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ // (1.2) Par.?
imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman / (2.1) Par.?
guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan // (2.2) Par.?
imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ / (3.1) Par.?
sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya // (3.2) Par.?
mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām / (4.1) Par.?
viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu // (4.2) Par.?
pra bhūr jayantam mahāṃ vipodhāṃ mūrā amūram purāṃ darmāṇam / (5.1) Par.?
nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam // (5.2) Par.?
ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ / (6.1) Par.?
ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn // (6.2) Par.?
asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ / (7.1) Par.?
śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ // (7.2) Par.?
pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ / (8.1) Par.?
tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham // (8.2) Par.?
dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ / (9.1) Par.?
īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram // (9.2) Par.?
yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram / (10.1) Par.?
sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ // (10.2) Par.?
Duration=0.089493989944458 secs.